Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
विषयानुक्रमः।
विषयः ..: पृष्ठम् पनि
विषयः
: पृष्ठम् पनि ४४८ संस्त्यामप्रसवस्थितीनां खरूपमुपदर्य प्रति- ४६६ वृत्ती व्यस्यैव सामान्यविशेषबुद्धिविषयत्वं
पादकत्रीलिङ्गादिशब्दानां न सामानाधिक- : न तव्यतिरिक्तस्येति दर्शितम्। .....४ १५
रण्यमिति दर्शितम्। . .. १ १६ ४६७ व्यवहारस्य वेत्यस्यावतरणे नैगमस्य सङ्ग्रहः . ४४९ परिभाषिकनैमित्तिकसंज्ञयोस्स्वरूपोपदर्शनम्।. .३४ व्यवहारयोरन्तर्भाव उपपादितः। .. २९ ४५. टीकायां पारिभाषिकी नार्थप्रतिपादिका....
४६८ टीकायां न तु कदाचिदित्यादिना असनाम सर्वानैमित्तिक्येव संज्ञा, तत्र नाम च धातु..... नास्तीति भाष्यमवतारितम् ।.....७५ । "
जमाहेतिवार्त्तिकसंवादो दर्शितः। ७२ १/४६९ असनाम नास्तीति भाष्यव्याख्या। ... .५ ४५१ प्रवृत्तिनिमित्तभूतक्रियाकालीन एवार्थश्श.. ४७० द्रव्यास्तिकस्यार्थपदभावना निगमिता। , ५ ब्दस्येति शब्दनयविशेषस्यैवम्भूतस्माभिम
४७१ असन्नाम नास्त्येवेति सावधारणभाष्यपाठतमुपदर्शितम्।
मङ्गीकुर्वतां व्याख्यानमुपवर्णितम्।
८ ४५२ अतीतानागतनिमित्तसम्बन्धाभावश्यक... .. | ४७२ व्यवहारनयस्य मातृकापदास्तिकस्य व्यास्थापनम् ।
ख्यानप्रयोजनापरस्य मातृकापदास्तिकस्या४५३ पर्यायनयस्य ज्ञानमात्रे शून्यतायां वा पर्य
पीत्यादिभाष्यावतरणम् । क्सानम् ।
| ४७३ वृत्तौ द्रव्यमाने नियतवृत्तित्वादिति वृत्ते - ४५४ एषामर्थपदानीत्यादिभाष्यावतरणम्। .
वोपवर्णनम् । ४५५ वृत्ती नाम च धातुजमाह निरुक्ते इति ४७४ भाष्ये मातृकापदस्यार्थपदानि भावितानि । ७६ वार्तिकव्याख्यानम् ।
, १८४७५ निरुक्तभाष्यवृत्ती व्यवहारनयमन्तव्योप४५६ पर्यायनयस्य ज्ञानमात्रे शून्यतायां वा यथा
दर्शनम् । पर्यवसानं तथोपपादितम् ।
, ३०/४७६ भेदेन व्यवहारःप्रसाध्यते निर्भेदस्य वस्तुनो ४५७ भाष्ये व्यास्तिकादीनां चतुर्णा व्याख्यान
न व्यवहारप्रसाधकत्वमित्युपपादितम् । । प्रयोजनेषु द्रव्यास्तिकस्य व्याख्यानप्रयो- ४७७ एकवचनद्विवचनबहुवचनान्तमातृकापदजनानि।
-- ७३ १ तथाविधसत्पदयोस्सामानाधिकरण्यतो व्यव४५८ टीकायामुकभाष्यस्पष्टीकरणम् ।... ..५ हारप्रसिद्धिरावेदिता। ४५९ सङ्कहनयाभिमतस्य द्रव्यं सदित्येकवचन- ४७८ वृत्तौ एकत्वाद्यन्वयानुरोधेन सतो भेदस्सम समन्वितस्य भव्याख्यस्य द्रव्यव्यतिरिक्त
थितः। ........................ .." वस्त्वभावपरतयोपवर्णनम् ।
१४७९ टीकायां धर्मास्तिकायादिपञ्चकस्य मातृकाप-.. ४६० वृत्तावभिधानप्रत्यययोरन्तरङ्गमर्थस्य बहिरङ्ग-... दवाच्यत्वोपपादनम् , अमातृकापदं बेत्यादि.. . त्वमुपपादितम् । ........... ,
भाष्यसङ्गमनं च। ....... ७७ ४६१ टीकायामेकस्य द्रव्यस्य चक्षुरादिग्रहणमे- .. ४८. धर्मास्तिकायस्यैवापेक्षाभेदेन मातृकापदा.... .. दाद् रूपादिवृत्तिभेदा इतिः पित्रादिव्यपदे....... मातृकापदत्वे उपपादिते।
.. • श्यैकपुरषदृष्टान्तेन भावितम् ।.. .७४. . | ४८१ परस्परापोहभावतः पदार्थव्यवस्थापनमुप. ४६२ कर्मणो न्यामिन्नत्वं स्थापितम्।
.४ पादितम् । . .......... . ४६३ शुद्धप्रकृतेव्यास्तिकसङ्ग्रहस्यैकमेव द्रव्यमिति , ४८२ वृत्तौ धर्मास्तिकायादिष्वमातृकापदत्वं सङ्ग निमित्तम् । ... ... ....६
. मितम् । ४६४ अविशुद्धद्रव्यास्तिकस्य नैगमस्य द्रव्ये
४८३ भाष्ये उत्पन्नास्तिकव्याख्याप्रयोजनानि द्रव्याणि वेति व्यवहारस्य वेति दर्शितम् । । भावितानि। ४६५ त्रिविधस्याप्युत्पादादेस्सत एकवचन- .. ४८४ टीकायां पर्यायार्थिकभेदस्योत्पन्नास्तिकस्य- ... द्विवचन बहुवचनान्तद्रव्यपदप्रतिपाद्यत्वं
र्जुसूत्रस्य मन्तव्योपदर्शनं तत्र द्रव्यास्तिक * तयतिरेकेण न सदिति दर्शितम् । . . मातृकापदास्तिकनिरसनम् ।
५

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150