________________
विषयानुक्रमः।
विषयः ..: पृष्ठम् पनि
विषयः
: पृष्ठम् पनि ४४८ संस्त्यामप्रसवस्थितीनां खरूपमुपदर्य प्रति- ४६६ वृत्ती व्यस्यैव सामान्यविशेषबुद्धिविषयत्वं
पादकत्रीलिङ्गादिशब्दानां न सामानाधिक- : न तव्यतिरिक्तस्येति दर्शितम्। .....४ १५
रण्यमिति दर्शितम्। . .. १ १६ ४६७ व्यवहारस्य वेत्यस्यावतरणे नैगमस्य सङ्ग्रहः . ४४९ परिभाषिकनैमित्तिकसंज्ञयोस्स्वरूपोपदर्शनम्।. .३४ व्यवहारयोरन्तर्भाव उपपादितः। .. २९ ४५. टीकायां पारिभाषिकी नार्थप्रतिपादिका....
४६८ टीकायां न तु कदाचिदित्यादिना असनाम सर्वानैमित्तिक्येव संज्ञा, तत्र नाम च धातु..... नास्तीति भाष्यमवतारितम् ।.....७५ । "
जमाहेतिवार्त्तिकसंवादो दर्शितः। ७२ १/४६९ असनाम नास्तीति भाष्यव्याख्या। ... .५ ४५१ प्रवृत्तिनिमित्तभूतक्रियाकालीन एवार्थश्श.. ४७० द्रव्यास्तिकस्यार्थपदभावना निगमिता। , ५ ब्दस्येति शब्दनयविशेषस्यैवम्भूतस्माभिम
४७१ असन्नाम नास्त्येवेति सावधारणभाष्यपाठतमुपदर्शितम्।
मङ्गीकुर्वतां व्याख्यानमुपवर्णितम्।
८ ४५२ अतीतानागतनिमित्तसम्बन्धाभावश्यक... .. | ४७२ व्यवहारनयस्य मातृकापदास्तिकस्य व्यास्थापनम् ।
ख्यानप्रयोजनापरस्य मातृकापदास्तिकस्या४५३ पर्यायनयस्य ज्ञानमात्रे शून्यतायां वा पर्य
पीत्यादिभाष्यावतरणम् । क्सानम् ।
| ४७३ वृत्तौ द्रव्यमाने नियतवृत्तित्वादिति वृत्ते - ४५४ एषामर्थपदानीत्यादिभाष्यावतरणम्। .
वोपवर्णनम् । ४५५ वृत्ती नाम च धातुजमाह निरुक्ते इति ४७४ भाष्ये मातृकापदस्यार्थपदानि भावितानि । ७६ वार्तिकव्याख्यानम् ।
, १८४७५ निरुक्तभाष्यवृत्ती व्यवहारनयमन्तव्योप४५६ पर्यायनयस्य ज्ञानमात्रे शून्यतायां वा यथा
दर्शनम् । पर्यवसानं तथोपपादितम् ।
, ३०/४७६ भेदेन व्यवहारःप्रसाध्यते निर्भेदस्य वस्तुनो ४५७ भाष्ये व्यास्तिकादीनां चतुर्णा व्याख्यान
न व्यवहारप्रसाधकत्वमित्युपपादितम् । । प्रयोजनेषु द्रव्यास्तिकस्य व्याख्यानप्रयो- ४७७ एकवचनद्विवचनबहुवचनान्तमातृकापदजनानि।
-- ७३ १ तथाविधसत्पदयोस्सामानाधिकरण्यतो व्यव४५८ टीकायामुकभाष्यस्पष्टीकरणम् ।... ..५ हारप्रसिद्धिरावेदिता। ४५९ सङ्कहनयाभिमतस्य द्रव्यं सदित्येकवचन- ४७८ वृत्तौ एकत्वाद्यन्वयानुरोधेन सतो भेदस्सम समन्वितस्य भव्याख्यस्य द्रव्यव्यतिरिक्त
थितः। ........................ .." वस्त्वभावपरतयोपवर्णनम् ।
१४७९ टीकायां धर्मास्तिकायादिपञ्चकस्य मातृकाप-.. ४६० वृत्तावभिधानप्रत्यययोरन्तरङ्गमर्थस्य बहिरङ्ग-... दवाच्यत्वोपपादनम् , अमातृकापदं बेत्यादि.. . त्वमुपपादितम् । ........... ,
भाष्यसङ्गमनं च। ....... ७७ ४६१ टीकायामेकस्य द्रव्यस्य चक्षुरादिग्रहणमे- .. ४८. धर्मास्तिकायस्यैवापेक्षाभेदेन मातृकापदा.... .. दाद् रूपादिवृत्तिभेदा इतिः पित्रादिव्यपदे....... मातृकापदत्वे उपपादिते।
.. • श्यैकपुरषदृष्टान्तेन भावितम् ।.. .७४. . | ४८१ परस्परापोहभावतः पदार्थव्यवस्थापनमुप. ४६२ कर्मणो न्यामिन्नत्वं स्थापितम्।
.४ पादितम् । . .......... . ४६३ शुद्धप्रकृतेव्यास्तिकसङ्ग्रहस्यैकमेव द्रव्यमिति , ४८२ वृत्तौ धर्मास्तिकायादिष्वमातृकापदत्वं सङ्ग निमित्तम् । ... ... ....६
. मितम् । ४६४ अविशुद्धद्रव्यास्तिकस्य नैगमस्य द्रव्ये
४८३ भाष्ये उत्पन्नास्तिकव्याख्याप्रयोजनानि द्रव्याणि वेति व्यवहारस्य वेति दर्शितम् । । भावितानि। ४६५ त्रिविधस्याप्युत्पादादेस्सत एकवचन- .. ४८४ टीकायां पर्यायार्थिकभेदस्योत्पन्नास्तिकस्य- ... द्विवचन बहुवचनान्तद्रव्यपदप्रतिपाद्यत्वं
र्जुसूत्रस्य मन्तव्योपदर्शनं तत्र द्रव्यास्तिक * तयतिरेकेण न सदिति दर्शितम् । . . मातृकापदास्तिकनिरसनम् ।
५