Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
तत्त्वार्वत्रिसूत्री। विषयः पृष्ठम् पसिः | विषयः
पृष्ठम् पतिः ११३ वस्तुनो जात्यन्तरत्वे दृष्टान्तस्य नृसिंहस्य १३१ टीकायां सकलेन्द्रियाणां सामान्यग्रहणे तत्त्वे वृद्धवचनम् ।
१३ ११ व्यापारो व्यवस्थापितः। १६ १ ११४ सर्वस्यैकनयमतानुसारिदूषणस्य जात्यन्तरे १३२ विवक्षितवस्तुनो वस्त्वन्तरेण तुल्यत्वात् न सम्भवः ।
सामान्यरूपता। ११५ वृत्तौ तन्त्वादौ कारणत्वं पटादौ कार्यत्वं न १३३ ध्रौव्यलक्षणस्य सामान्यस्य बुद्धिपरिकल्पनखाभाविकमित्यादिवृत्त्यभिमतस्याशयोप
. मात्रताखण्डनम् । वर्णनम् ।
,, १४ १३४ न सर्वथा सामान्यरूपत्वमेव वस्तुनः किन्तु ११६ तन्तुपटप्रत्ययेऽन्योऽन्याश्रयस्य वृत्त्युक्तस्य
विशेषरूपत्वमपीति। सङ्गमनमवतरणतः।
, १७१३५ सर्वस्य वस्तुनः सर्वदा सामान्यविशेषोभय११७ नरसिंहे जात्यन्तरे शब्दविज्ञानकार्याणां
खभावत्वं निगमितम् । भिन्नानां नरे सिंहे च भिन्नानां तेषामु-
१३६ वस्तुनश्च सामान्यानात्मकत्वे विशेषानापदर्शनम् ।
सकत्वप्रसङ्गतः शून्यताप्रसङ्गो न तस्ये११८ टीकायां भेदाभेदस्वभावे वस्तुनि कादाचि
ष्टत्वम् ।
, ११ कस्य भेदप्रत्ययस्याभेदप्रत्ययस्य च नयवा- १३७ वृत्तौ वस्तु उपादाय विकल्पः प्रवर्तत इति । दिनो वासनासमुत्थत्वं स्याद्वादिनस्तु द्रव्य
वस्तुन्येव विकल्प इति शङ्कातत्प्रतिक्षेपयोपर्याययोः प्रधानोपसर्जनभावतस्तो तत्र
रवतरणतोऽभिप्रेतोपदर्शनम्। , २१ संवादश्च ।
१४ ११३८ वस्तुनोऽन्येन वस्तुना वस्तुत्वेन तुल्यता११९ भेदाभेदखभाववस्तुग्रहणं मानसविकल्पमात्रं
नङ्गीकारे दोषः स्पष्टीकृतः । _न प्रत्यक्षमित्याशङ्कनम् । १४ ५ १३९ टीकायां शून्यत्वस्यानिष्टत्वे हेतूपदर्शनम् , १२० इन्द्रियाध्यक्षमप्यवग्रहादिखरूपं निश्चिताss
तत्र व्यवहारस्य सांवृतत्वं पराभिप्रेतमपाकारमुक्तवस्तुनि सम्भवत्येवेति समाधानम् ,
कृतम्। १२१ वृत्ती टीकोकस्य जिज्ञासितेत्यादिराद्धान्तस्य | १४० सामान्यविशेषयोः सङ्कीर्णत्वेऽपि समस्तविवरणम् ।
व्यवहारप्रसिद्धिरुपपादिता। १२२ अवग्रहादिक्रमेण जायमानचक्षुरादिज्ञाने | १४१ सामान्यविशेषातिरिक्तस्य तदाधारद्रव्यां. भेदाभेदात्मकवस्तुभानसम्भवस्योपदर्शनम् । ,, शस्य निषेधः। १२३ मानसस्यापि ज्ञानस्य सद्विषयकत्वमित्य
१४२ वस्तुन एकानेकाकारत्वस्योपसंहारः। , _ स्योपदर्शनम् ।
१४३ वृत्ती शुन्यतावादिमतखण्डनयुक्त्युपदर्शमेन १२४ टीकायां मानसस्य विकल्पमात्रव्युदासः। १५ १
तत्खण्डनावतरणम् , शुम्ये मानमुपैतीति १२५ रूपादिभ्योऽत्यन्तव्यतिरिक्ततया द्रव्यमय
पद्यसंवादः । वाद्यभिमतस्य व्यस्य निरसनम् । , २ | १४४ सामान्यविशेषयोर्भेदाभेदी व्यवस्थापितौ। , २५ १२६ पर्यायरहितस्य द्रव्यस्य द्रव्यरहितस्य पर्या- १४५ वस्तुनः सामान्यविशेषोभयात्मकत्वे खतो.
यस्य न सम्भव इत्याबेदितम् । , ७ ऽनुवृत्तीति हेमचन्द्रसूरीशपद्यसंवादः। , ३६ १२७ सामान्यांशस्य सत्त्वेऽपि विशेषमात्रस्यैव
१४६ टीकायां सतः साधारत्वापाकरणेनोकोभयाग्रहणमित्याशङ्कायाः प्रतिक्षेपः ।
धारतया द्रव्यसिद्धेयुदासः। १८ १२८ इन्द्रियविषयसंकरपरिहारः।
१४७ अभेदप्रत्यये स्मार्तत्वस्य खण्डनम् । १२९ वृत्तौ विशेषमात्राग्रहणे युक्तिरावेदिता। " | १४८ सन्निवेशविशेषविशिष्टेषु तन्तुषु पटप्रत्यया१३० इन्द्रियाणां विषयसाकर्यपरिहारप्रकार
भ्युपगमस्य खण्डनम्। ..
. . आवेदितः ।
, ३३ . १४९ सन्निवेशविचारमुपादायसमुदायस्थापनम् । , १०
१७
9

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150