Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
तस्वार्थत्रिसूत्री।
___,, ११
,, २१
विषयः
पृष्ठम् पतिः विषयः
पृष्ठम् पतिः ३७ टीकायां संक्षेपेण सूत्रार्थकथनम्। ६ ४ ५४ शशविषाणाभावस्यान्योऽन्याभावरूपता ३८ समुदितानां स्थित्युत्पादविनाशानां सल्लक्ष
समवायप्रतिषेधपता वेति टीकोक्का- . णत्वम् ।
भिप्रायविशेषोपदर्शनेन समर्थिता। ५ १३ ३९ सत्येव स्थित्यादीनां सम्भवो नासतीत्यु
५५ समवायो जैनमतेऽविष्वग्भावः। -- पपादितम्।
५ ५६ वन्ध्याया अपत्यवत्ता टीकासमर्थिता ४० “उत्पादव्ययध्रौव्ययुक्तं सत्” इति सूत्रस्य
सङ्गमिता। ____द्रव्यपर्यायनयद्वयगर्भत्वमुपपादितम्।
५७ टीकायां वन्ध्याऽपि स्यात् पुत्रवत्यपि ४१ द्रव्यार्थिकस्योत्सर्गत्वं पर्यायार्थिकस्याप
स्याद् इति युक्त्योपपादितम् । वादत्वं प्रपञ्चितम्।
५८ सर्वपदार्थानां द्रव्याद्यविप्रकर्ष उपलब्धिः ४२ वृत्तौ भाष्याभिप्रेतार्थोट्टङ्कनम् ।
द्रव्यादिविप्रकर्षेऽनुपलब्धिय॑वस्थापिता। , २ ४३ सूत्रे ध्रौव्यस्यान्तेऽभिहितस्यापि टीकायां
५९ विवक्षितोपलब्धेरन्योपलब्धिरेवानुपलप्रथमाभिधाने बीजमुपदर्शितम् ।
ब्धिर्नाभाव इति व्यवस्थाप्य नाभावः ,, १४
प्रतिषेधमात्रमिति निगमितम् । ४४ सूत्रभाष्ययोर्युक्तमित्यस्य टीकायां खभावतयोपदर्शनस्य प्रयोजनमावेदितम् ।
६. ध्रौव्यांशस्य द्रव्यास्तिकत्वनिगमनं द्रव्यस्य ८ १२
सर्वभेदबीजत्वं दृष्टान्तावष्टम्भतः। , १६ ४५ सच्छब्दस्य नानार्थकत्वपरिहरणम् । ४६ निरुपाख्ये नोक्तसल्लक्षणसंभव इत्यस्य
६१ वृत्तौ वन्ध्यापुत्रप्रतीतेरन्यथाख्यातित्वसमसंगमनम् ।
र्थनेनासत्ख्यातित्वनिरासः।
६२ द्रव्याद्यविप्रकर्षादुपलब्धिव्यादिविप्रकर्षा४७ ध्रौव्यांशस्य सामान्यस्योत्सर्गत्वं विशेषयो
दनुपलब्धिश्च स्थलविशेषोपदर्शनेन रुत्पादव्यययोरपवादत्वं समर्थितम् ।
निष्टङ्किते। ४८ “न चाभावः प्रतिषेधमात्रम्" इति ग्रन्थो
६३ द्रव्यास्तिकनयविषयत्वाद् ध्रौव्यस्य बौद्धमतखण्डनपरतया वैशेषिकमतखण्डन
द्रव्यास्तिकत्वम् । परतया च ।
६४ सत्तैव भवनं द्रव्यं ध्रौव्यं च । ४९ टीकायां प्रागभावध्वंसान्योऽन्याभावानां
६५ मयूराण्डकरसरूपदृष्टान्तसत्त्वरूपदार्टान्तिभावस्वरूपतोपवर्णनेनाभावस्य प्रतिषेध
कयोः सर्वमेदबीजवादिप्रतिपादनतः मात्रता पराभिप्रेताऽपाकृता।
साम्यमावेदितम् । अभावतुरीयमेदस्यात्यन्ताभावस्य परक
६६ टीकायां विशेषाणां भवनाव्यतिरिक्तत्वाद् ल्पितस्य नास्त्येव सम्भव इत्यावेदितम्। ,
भावरूपतैव, एवञ्च द्रव्यनये न सत्त्वव्य५१ वृत्तौ टीकोपदर्शिता प्रागभावादीनां पूर्व
तिरिक्तं किञ्चिदिति निगमनम् । पर्यायादिरूपता यथा सङ्गतिमङ्गति
६७ पर्यायस्यापवादखभावत्वं पर्यायनये न द्रव्यं तथोपपादिता।
समस्तीत्याधुपदर्शनम् । ५२ अत्यन्ताभावस्याधिकरणीभूतभावखरू
६८ अत्र द्रव्यनयवादिनश्चाक्षुषादिप्रत्यक्षेणातिपत्वमेव न तु भावव्यतिरिक्ततुच्छरूपत्व
रिक्तद्रव्यसाधनप्रश्नः। मित्युपपादितम् ।
६९ वृत्तौ सत्त्वस्यैकरूपत्वासम्भवाऽऽशङ्काप्रतिक्षेप५३ शशविषाणादिदृष्टान्तबलेनात्यन्ताभाव
परतया भेदप्रत्यवमर्शेनेति ग्रन्थावतरणम् ।। १० स्यासत्ख्यातिविषयत्वं पराभिप्रेतमाशा
७. अभिन्नस्यापि सत्त्वस्य भिन्नवदभासनमातत्राऽप्यन्यथाख्यातिविषयत्वमेवेति
काशदृष्टान्ततः। व्यवस्थापनेन प्रतिक्षिप्तम् । , २४ | ७१ सत्त्वभिन्ने उपचाराद् भाववत्त्वम्।
१३

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150