Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 23
________________ विषयः २६१ कर्मक्षयलक्षणस्यापि मोक्षस्य स्वात्मावस्थानात्मकभावरूपत्वेन न भावनिवेशे. sपि तत्र व्यभिचारपरिहारः । २६२ बौद्धं प्रति पृच्छायां विनाशस्य नित्यत्वे - सत्त्वे च दोषोपदर्शनम् । २६३ असत्त्वनिष्कारणत्वयोर्व्याप्तिस्पाकृता । २६४ स्याद्वादिनं प्रति सर्वमप्येकान्तवा युक्तमसाधनम् । २६५ बौद्धोक्तविकल्पत्रयोपमर्दनम् । २६६ वृत्तौ मोक्षस्य कर्मक्षयस्य हेतुमतोऽप्यभावत्वेन हेतुमतो भावस्य विनाश इति नियमे ब. व्यभिचार इत्यवतरणे दर्शितः । २६७ उक्तमोक्षस्य भावरूपताऽपीतिव्यभिचारः स्यादेवेति तथापीत्यस्यावतरणेदर्शितः । २६८ विकल्पयति पूर्वग्रन्थोकनेन स्पष्टी - कृतम् ॥ २६९ टीकायां प्रथमद्वितीय विकल्पोत्प्रेक्षणं धर्मकीर्तेरुपहासास्पदमेवेति प्रदर्श्य स्वाभिमतपदर्शितम् । २७० अभावं करोतीति तृतीय विकल्पस्य पर्युदासाश्रयणेनाश्रयणं प्रसज्यत्रेतिषेधपक्षस्य तिरस्करणं स्वप्रक्रियादर्शनश्च । २७१ वृत्तावुत्पन्नसर्वार्थज्ञानेनेत्यादिविशेषणो २७६ लब्धात्मलाभानां प्रकाशादीनां जन्मनि न हैत्वन्तरापेक्षेति परमतस्य खण्डनम् । २७७ उत्पत्तिसमनन्तरमेव विनाश इति पराशङ्काव्यापारता । पृष्ठम् पङ्क्तिः २७८ निष्कारणविनाशवादिन आशङ्किता । २७९ वृत्तावभावविशिष्टस्यैव वस्तुनो वस्तुत्वादित्यस्य सदसदात्मकस्य वस्तुत्वादिमत्र पर्यवसानम् । ३६ در در " 36 در ३७ सप्याशयः । "" २७२ अवतरणे संक्षेपतो जैनीप्रक्रिया दर्शिता । २७३ तृतीयंविकल्पस्यासिद्धिः । २७४ टीकायां भावस्य'न करणेन सम्बन्धः किन्त्वभावस्यैवेति तद्विशिष्टवस्तुकरणसम्भवः । ३८ २७५ वैयर्थ्याश्च न विनाशहेतुरस्तीति बौद्धमत खण्डने स्वप्रक्रियोपवर्णने प्रायोगिक विनाशस्य सहेतुकत्वव्यवस्थापनम् । " در " 22 " 22 विषयः २८० कालान्तरावस्थायिनो वस्तुनों विनाशे प्रत्यक्षबुद्धेर्व्यापार उपपादितः । २२८१ टीकायां प्रतिबन्ध्या निष्कारणविनाशाशङ्काप्रतिक्षेपः । ૪ २८२ स्वभावेऽनेकान्तता दर्शिता । ६ २८३ प्रायोगिकविनाशनिगमनम् । . १० १४ १७ ३५ १ ६ १७ २९ ३६ १ ४ ८ ११ १४ त्रिसूत्री । २५ पृष्ठम् पङ्क्तिः ३८ ३३ २८४ स्थित्युत्पादविनाशानां भिन्नकालत्वमभिन्नकालस्वमर्थान्तरत्वमनर्थान्तरत्वं सकारण - मुपपादितम् । २८५ एकान्तवादिन उत्पादविनाशयोः खात्मत्वापृथक्त्वानभ्युपगमशङ्कया प्रतिविधानम् । २८६ वृत्तौ स्वात्मस्वापृथग्भावरूपहेत्वेकक्षणवर्त्येकरूपद्रष्टान्ताभ्यामेककाल साधनस्य प्रयोग उपदर्शितः । ३९ २८७ टीकायामुत्पादविनाशयोरनर्थान्तरत्वसाधनप्रयोगो दर्शितः । २८८ उत्पादविनाशयोरभिन्नकालतानर्थान्तरते उपसंहृते । २८९ नैगमनयाभिप्रायेणोत्पादविनाशध्रौव्याणां भिन्नकालता भाविता । २९० वृत्तावुत्पादविनाशयोर्भिन्नकालत्वे कालस्य वस्तु शून्यत्वमुत्तरोत्पादस्य निर्बीजत्वं यदापादितं तत् स्पष्टीकृतम् । EX دو "" ४० , "> ވގ " २९१ शङ्कासमाधानाभ्यां नैगमाभिप्रायोपदर्शितः । २९२ प्रागभावस्य द्रव्यवृत्तित्वं प्रश्नोत्तराभ्यां निर्णीतम् । २९३ टीकायामुत्पादादीनां त्रयाणां भिन्नकालार्था'न्तरत्वे भाविते । " १ २ " २६ छ ५ ८ ४१ १ " २९४ स्वलक्षणभेदात् त्रयाणामर्थान्तरता दर्शिता । ६ २९५ उत्पादादीनां भिन्नाभिन्न कालत्वादिकं सम्भवृति स्याद्वादे, नैकान्ते उत्पादादय इत्युपदर्श्य सूत्रं प्रकृतमुपसंहृतम् । २९६ भाष्ये पूर्वसूत्रसङ्गत्या प्रश्नोत्तराभ्यां 'तद्भावाव्ययं नित्यम्' इति सूत्रमवतारितम् । २९७ सहक्षणाभिधानानन्तरं तन्नित्यत्वाभिधाने. बीजम् । २९८ वृत्तावुत्पादानां परस्परभिजता साधनप्रयोगः । १९ २९ ३३ १२ १६ २२

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150