________________
विषयः
२६१ कर्मक्षयलक्षणस्यापि मोक्षस्य स्वात्मावस्थानात्मकभावरूपत्वेन न भावनिवेशे. sपि तत्र व्यभिचारपरिहारः । २६२ बौद्धं प्रति पृच्छायां विनाशस्य नित्यत्वे - सत्त्वे च दोषोपदर्शनम् ।
२६३ असत्त्वनिष्कारणत्वयोर्व्याप्तिस्पाकृता ।
२६४ स्याद्वादिनं प्रति सर्वमप्येकान्तवा युक्तमसाधनम् ।
२६५ बौद्धोक्तविकल्पत्रयोपमर्दनम् । २६६ वृत्तौ मोक्षस्य कर्मक्षयस्य हेतुमतोऽप्यभावत्वेन हेतुमतो भावस्य विनाश इति नियमे
ब. व्यभिचार इत्यवतरणे दर्शितः । २६७ उक्तमोक्षस्य भावरूपताऽपीतिव्यभिचारः स्यादेवेति तथापीत्यस्यावतरणेदर्शितः । २६८ विकल्पयति पूर्वग्रन्थोकनेन स्पष्टी -
कृतम् ॥
२६९ टीकायां प्रथमद्वितीय विकल्पोत्प्रेक्षणं धर्मकीर्तेरुपहासास्पदमेवेति प्रदर्श्य स्वाभिमतपदर्शितम् ।
२७० अभावं करोतीति तृतीय विकल्पस्य पर्युदासाश्रयणेनाश्रयणं प्रसज्यत्रेतिषेधपक्षस्य तिरस्करणं स्वप्रक्रियादर्शनश्च ।
२७१ वृत्तावुत्पन्नसर्वार्थज्ञानेनेत्यादिविशेषणो
२७६ लब्धात्मलाभानां प्रकाशादीनां जन्मनि न हैत्वन्तरापेक्षेति परमतस्य खण्डनम् । २७७ उत्पत्तिसमनन्तरमेव विनाश इति पराशङ्काव्यापारता ।
पृष्ठम् पङ्क्तिः
२७८ निष्कारणविनाशवादिन आशङ्किता । २७९ वृत्तावभावविशिष्टस्यैव वस्तुनो वस्तुत्वादित्यस्य सदसदात्मकस्य वस्तुत्वादिमत्र पर्यवसानम् ।
३६
در
در
"
36
در
३७
सप्याशयः ।
""
२७२ अवतरणे संक्षेपतो जैनीप्रक्रिया दर्शिता । २७३ तृतीयंविकल्पस्यासिद्धिः । २७४ टीकायां भावस्य'न करणेन सम्बन्धः किन्त्वभावस्यैवेति तद्विशिष्टवस्तुकरणसम्भवः । ३८ २७५ वैयर्थ्याश्च न विनाशहेतुरस्तीति बौद्धमत
खण्डने स्वप्रक्रियोपवर्णने प्रायोगिक विनाशस्य सहेतुकत्वव्यवस्थापनम् ।
"
در
"
22
"
22
विषयः
२८० कालान्तरावस्थायिनो वस्तुनों विनाशे प्रत्यक्षबुद्धेर्व्यापार उपपादितः ।
२२८१ टीकायां प्रतिबन्ध्या निष्कारणविनाशाशङ्काप्रतिक्षेपः ।
૪
२८२ स्वभावेऽनेकान्तता दर्शिता ।
६ २८३ प्रायोगिकविनाशनिगमनम् ।
.
१०
१४
१७
३५
१
६
१७
२९
३६
१
४
८
११
१४
त्रिसूत्री ।
२५
पृष्ठम् पङ्क्तिः
३८ ३३
२८४ स्थित्युत्पादविनाशानां भिन्नकालत्वमभिन्नकालस्वमर्थान्तरत्वमनर्थान्तरत्वं सकारण - मुपपादितम् ।
२८५ एकान्तवादिन उत्पादविनाशयोः खात्मत्वापृथक्त्वानभ्युपगमशङ्कया प्रतिविधानम् । २८६ वृत्तौ स्वात्मस्वापृथग्भावरूपहेत्वेकक्षणवर्त्येकरूपद्रष्टान्ताभ्यामेककाल साधनस्य प्रयोग उपदर्शितः ।
३९
२८७ टीकायामुत्पादविनाशयोरनर्थान्तरत्वसाधनप्रयोगो दर्शितः ।
२८८ उत्पादविनाशयोरभिन्नकालतानर्थान्तरते उपसंहृते ।
२८९ नैगमनयाभिप्रायेणोत्पादविनाशध्रौव्याणां भिन्नकालता भाविता ।
२९० वृत्तावुत्पादविनाशयोर्भिन्नकालत्वे कालस्य वस्तु शून्यत्वमुत्तरोत्पादस्य निर्बीजत्वं यदापादितं तत् स्पष्टीकृतम् ।
EX
دو
""
४० ,
">
ވގ
"
२९१ शङ्कासमाधानाभ्यां नैगमाभिप्रायोपदर्शितः । २९२ प्रागभावस्य द्रव्यवृत्तित्वं प्रश्नोत्तराभ्यां
निर्णीतम् ।
२९३ टीकायामुत्पादादीनां त्रयाणां भिन्नकालार्था'न्तरत्वे भाविते ।
"
१
२
"
२६
छ
५
८
४१
१
"
२९४ स्वलक्षणभेदात् त्रयाणामर्थान्तरता दर्शिता । ६ २९५ उत्पादादीनां भिन्नाभिन्न कालत्वादिकं सम्भवृति स्याद्वादे, नैकान्ते उत्पादादय इत्युपदर्श्य सूत्रं प्रकृतमुपसंहृतम् ।
२९६ भाष्ये पूर्वसूत्रसङ्गत्या प्रश्नोत्तराभ्यां 'तद्भावाव्ययं नित्यम्' इति सूत्रमवतारितम् । २९७ सहक्षणाभिधानानन्तरं तन्नित्यत्वाभिधाने. बीजम् ।
२९८ वृत्तावुत्पादानां परस्परभिजता साधनप्रयोगः ।
१९
२९
३३
१२
१६
२२