________________
विषयः
२२५ आकाशादिष्वौपचारिको त्पादविनाशाशङ्का प्रतिक्षिप्ता ।
पृष्ठम् पङ्क्तिः
३०
२२६ वृत्ताववतरणेन वृत्त्युक्तस्यावगाहाद्यनित्यत्वादेरुपदर्शनम् ।
२२७ टीकायामुपचारस्यालीकत्वरूपतायां दोषोपदर्शनम् ।
1
२२८ उपचारस्य व्यवहाररूपत्वेऽपि तस्यागमपूर्वकत्वे भगवद्वचनतः पारमार्थिकत्रिखभावव्यवस्थितिः, लोकप्रसिद्धिपूर्वकत्वे धर्माद्यसिद्धिरेवेति ।
२२९ विनाशविचारे तस्य भेदप्रपञ्चः । २३० स्वाभाविकविनाशस्यावस्थिति सापेक्षत्वस्थापनम् ।
२३१ वृत्तौ त्रिपद्याः समखभावोत्पादादिप्रतिपादकत्वेन स्थैर्यस्य पारमार्थिकत्वे उत्पादव्यययोरपिं तत्त्वमेवेति स्थापितम् ।
२३२ गल्यादेरुत्पादविनाशतो धर्मादीनामुत्पादादिसिद्धौ हेतूपदर्शनम् ।
२३३ टीकायामाकाशादाववगाहादिविनाशस्योत्पादनियतत्वोपवर्णनम् ।
२३४ विगमस्योत्पादाविनाभूतातिरिक्तत्वव्यवच्छेदः ।
२३५ समुदायविभागमात्रविनाशं निरूप्यार्थीन्तरभावगमनलक्षणविनाशनिरूपणम् । २३६ वृत्तावुत्पादविनाशयोरभेदेऽपि विनाशादुत्पाद इति पञ्चमीप्रयोगस्योपपादनम् । २३७ आविर्भूतं स्वमेवोत्पादात् तिरोभूतं स्वमेव विनाश इति दर्शितम् ।
२३८ उत्पादविनाशयोः समसमयत्वात् कार्यकारणभावासम्भव इत्याशङ्काप्रतिक्षेपः । २३९ टीकायामर्थान्तरभावगमनलक्षणविनाशस्योपयोगादावुपपादनम् ।
३१
""
"
"
"
"
"
"
رز
"
39
३३
२४० अन्वयांशापेक्षयोरुत्पादविनाशयोः प्रायोगिकवैससिकयोः सम्भवो नास्त्येवेति निगमनम् ।
२४१ अत्र प्रायोगिकविनाशापलापिनो बौद्धस्य पूर्वपक्ष: । २४२ तत्र निर्हेतुकः स्वाभाविक एव विनाश इत्यस्य समर्थनम् ।
"
विषयानुक्रमः ।
३३
३२ १
رو
१०
११
9
३
८
१०
१८
३०
६
८
१२
१६
9
विषयः
२४३ विनाशहेतुत्वेनामितस्य विनाशकरणं प्रति सामर्थ्यं न सम्भवतीति विनाशं त्रिधा विकल्प्य समर्थितम् ।
२४४ तत्र घटादेरर्थान्तरं कपालादिकं विनाश इत्याशङ्का ।
२४५ वृत्तावाकाशादीनामर्थान्तरभावगमन लक्षणविनाशस्योपदर्शनम् ।
"
२५० अभावं करोतीत्यसमर्थ समासेनोक्तमित्यस्याबतरणे पर्युदास- प्रसज्य प्रतिषेधस्वरूपोपदर्शनम् ।
२५१ अनश्वरस्यार्थक्रियासामर्थ्याभावे युक्तिवेदिता ।
२५२ टीकायां प्रायोगिकविनाशापलापिबौद्धपूर्वपक्षस्य प्रतिविधानम् ।
२५३ कादाचित्कत्वेन विनाशस्य हेतुमत्वसिद्ध्या स्वभावतो विनाशित्वसाधकविनाश हेत्वयोगस्यासिद्धत्वम् ।
पृष्ठम् पङ्क्तिः
२५८ विनाशस्य विनाशित्वप्रसङ्गशङ्कावतरणे शङ्कितुरभिप्राय आवेदितः ।
३ | २५९ उक्तशङ्कासमाधानस्यावतरणे तदभिप्रेतप्रकटनम् ।
५ २६० टीकायां स्याद्वादिमते सर्वस्य हेतुमतो विनाश इति नियमाभावो मोक्षे सहेतुकेऽविनाशिनि व्यभिचारात् ।
33
२४६ टीकायां घटादेरर्थान्तरं कपालादिकं विनाश इत्याशङ्कायाः खण्डनम् ।
३४
"
२४७ विनाशहेतुना भावाभावरूपविनाशः क्रियत इति तृतीय विकल्पस्य खण्डनम् । २४८ वैयर्थ्याच्च विनाशहेतुर्नास्तीत्यस्य प्रदर्शनम् ।,, २४९ वृत्तौ भावाभावरूपविनाश करणप्रतिक्षेपाभिप्राय उपदर्शितः ।
"
33
२५४ विनाशस्य हेतुमत्त्वाद्विनाशित्वापत्त्याशङ्का । २५५ विनाशस्यापि विनाशो भवत्येव नात्र स्याद्वादिनोऽनिष्टमिति समाधानम् ।
33
२५६ अवस्थान्तरोत्पत्तिलक्षणस्य विनाशस्य सत्त्वा • देवासत्त्वस्यासिद्ध्या तेन तस्य निर्हेतुकत्वसाधनमपास्तम् ।
१८ | २५७ वृत्तौ विनाशस्यं कादाचित्कत्वमुपपाद्य तस्य सहेतुकत्वेन व्याप्तिं प्रसाध्य ततस्तस्य साधनमवतारितम् ।
"
"2
"3
"
३५
"
22
"3
""
३६
१०
१६
१८
१
३
१०
२०
२६
३५
१
७
९
१२
१७
२४
२८
१