Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
विषयः
२२५ आकाशादिष्वौपचारिको त्पादविनाशाशङ्का प्रतिक्षिप्ता ।
पृष्ठम् पङ्क्तिः
३०
२२६ वृत्ताववतरणेन वृत्त्युक्तस्यावगाहाद्यनित्यत्वादेरुपदर्शनम् ।
२२७ टीकायामुपचारस्यालीकत्वरूपतायां दोषोपदर्शनम् ।
1
२२८ उपचारस्य व्यवहाररूपत्वेऽपि तस्यागमपूर्वकत्वे भगवद्वचनतः पारमार्थिकत्रिखभावव्यवस्थितिः, लोकप्रसिद्धिपूर्वकत्वे धर्माद्यसिद्धिरेवेति ।
२२९ विनाशविचारे तस्य भेदप्रपञ्चः । २३० स्वाभाविकविनाशस्यावस्थिति सापेक्षत्वस्थापनम् ।
२३१ वृत्तौ त्रिपद्याः समखभावोत्पादादिप्रतिपादकत्वेन स्थैर्यस्य पारमार्थिकत्वे उत्पादव्यययोरपिं तत्त्वमेवेति स्थापितम् ।
२३२ गल्यादेरुत्पादविनाशतो धर्मादीनामुत्पादादिसिद्धौ हेतूपदर्शनम् ।
२३३ टीकायामाकाशादाववगाहादिविनाशस्योत्पादनियतत्वोपवर्णनम् ।
२३४ विगमस्योत्पादाविनाभूतातिरिक्तत्वव्यवच्छेदः ।
२३५ समुदायविभागमात्रविनाशं निरूप्यार्थीन्तरभावगमनलक्षणविनाशनिरूपणम् । २३६ वृत्तावुत्पादविनाशयोरभेदेऽपि विनाशादुत्पाद इति पञ्चमीप्रयोगस्योपपादनम् । २३७ आविर्भूतं स्वमेवोत्पादात् तिरोभूतं स्वमेव विनाश इति दर्शितम् ।
२३८ उत्पादविनाशयोः समसमयत्वात् कार्यकारणभावासम्भव इत्याशङ्काप्रतिक्षेपः । २३९ टीकायामर्थान्तरभावगमनलक्षणविनाशस्योपयोगादावुपपादनम् ।
३१
""
"
"
"
"
"
"
رز
"
39
३३
२४० अन्वयांशापेक्षयोरुत्पादविनाशयोः प्रायोगिकवैससिकयोः सम्भवो नास्त्येवेति निगमनम् ।
२४१ अत्र प्रायोगिकविनाशापलापिनो बौद्धस्य पूर्वपक्ष: । २४२ तत्र निर्हेतुकः स्वाभाविक एव विनाश इत्यस्य समर्थनम् ।
"
विषयानुक्रमः ।
३३
३२ १
رو
१०
११
9
३
८
१०
१८
३०
६
८
१२
१६
9
विषयः
२४३ विनाशहेतुत्वेनामितस्य विनाशकरणं प्रति सामर्थ्यं न सम्भवतीति विनाशं त्रिधा विकल्प्य समर्थितम् ।
२४४ तत्र घटादेरर्थान्तरं कपालादिकं विनाश इत्याशङ्का ।
२४५ वृत्तावाकाशादीनामर्थान्तरभावगमन लक्षणविनाशस्योपदर्शनम् ।
"
२५० अभावं करोतीत्यसमर्थ समासेनोक्तमित्यस्याबतरणे पर्युदास- प्रसज्य प्रतिषेधस्वरूपोपदर्शनम् ।
२५१ अनश्वरस्यार्थक्रियासामर्थ्याभावे युक्तिवेदिता ।
२५२ टीकायां प्रायोगिकविनाशापलापिबौद्धपूर्वपक्षस्य प्रतिविधानम् ।
२५३ कादाचित्कत्वेन विनाशस्य हेतुमत्वसिद्ध्या स्वभावतो विनाशित्वसाधकविनाश हेत्वयोगस्यासिद्धत्वम् ।
पृष्ठम् पङ्क्तिः
२५८ विनाशस्य विनाशित्वप्रसङ्गशङ्कावतरणे शङ्कितुरभिप्राय आवेदितः ।
३ | २५९ उक्तशङ्कासमाधानस्यावतरणे तदभिप्रेतप्रकटनम् ।
५ २६० टीकायां स्याद्वादिमते सर्वस्य हेतुमतो विनाश इति नियमाभावो मोक्षे सहेतुकेऽविनाशिनि व्यभिचारात् ।
33
२४६ टीकायां घटादेरर्थान्तरं कपालादिकं विनाश इत्याशङ्कायाः खण्डनम् ।
३४
"
२४७ विनाशहेतुना भावाभावरूपविनाशः क्रियत इति तृतीय विकल्पस्य खण्डनम् । २४८ वैयर्थ्याच्च विनाशहेतुर्नास्तीत्यस्य प्रदर्शनम् ।,, २४९ वृत्तौ भावाभावरूपविनाश करणप्रतिक्षेपाभिप्राय उपदर्शितः ।
"
33
२५४ विनाशस्य हेतुमत्त्वाद्विनाशित्वापत्त्याशङ्का । २५५ विनाशस्यापि विनाशो भवत्येव नात्र स्याद्वादिनोऽनिष्टमिति समाधानम् ।
33
२५६ अवस्थान्तरोत्पत्तिलक्षणस्य विनाशस्य सत्त्वा • देवासत्त्वस्यासिद्ध्या तेन तस्य निर्हेतुकत्वसाधनमपास्तम् ।
१८ | २५७ वृत्तौ विनाशस्यं कादाचित्कत्वमुपपाद्य तस्य सहेतुकत्वेन व्याप्तिं प्रसाध्य ततस्तस्य साधनमवतारितम् ।
"
"2
"3
"
३५
"
22
"3
""
३६
१०
१६
१८
१
३
१०
२०
२६
३५
१
७
९
१२
१७
२४
२८
१

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150