Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
विषयानुक्रमः ।
१७३ मापदर्शनमाऽवयवेभ्यो कि
विषयः
पृष्ठम् पतिः विषयः
पृष्ठम् पतिः १५. सतः साधारत्वनियमखण्डनावतरणे परा. . १७१ अवयविनोऽवयवेभ्यः कथञ्चिदभिन्नत्व. . . कूतमुपदर्शितम्। . १८ १४ स्येष्टत्वम् ।
२१ ४ १५१ भेदज्ञानस्य सामान्यविषयकत्वे सति विशेष- १७२ अवयविनः सर्वथाऽवयवेभ्यो मित्रत्वे विषयकत्वं भावितम्।
, २३ / दोषोपदर्शनम् । १५२ टीकायां रूपाद्यग्रहे घटादिबुद्धेरभावादित्य
१७३ अवयवावयव्यादीनां सर्वेषां मिन्नाभिन्नत्वं प्युभयखभावोपोद्लकमेव।
१९। नयद्वयापेक्षमुपपाद्यैकान्तवाद्युतदोषो१५३ वनविपङ्गयादीनामप्युभयखभावत्वमेव न
न्मूलनम्।
" १३ काल्पनिकत्वम् ।
३ | १७४ अवयविनोऽवयवेषु वृत्तिविकल्पजदोषस्य १५४ संस्थानस्यार्थान्तरत्वे रूपस्पर्शमात्रादिरूपत्वे
स्याद्वादेऽपनयनम् । च दोषोपदर्शनम् ।
| १७५ वृत्तौ संयोगकृतमेव दशपलपरिणामत्वादिक १५५ तद्भावाव्ययलक्षणस्य द्रव्यस्य निगमनम् ।
नातिरिक्तावयविकृतमित्युपवर्णितम् । , , १९ १५६ स्याद्वादेऽसद्विकल्पचतुष्टयस्यासम्भवप्रति
१७६ टीकायां स्थितिलक्षणद्रव्यसापेक्षावुत्पादवि. पादनम् ।
नाशौ न तौ तन्निरपेक्षौ तत्रितयखभाव१५७ वृत्ती स्याद्वाद्यभ्युपगतसमुदायप्रकारव्यति.
स्यार्थक्रियाकारित्वम्। रिक्तप्रकारस्योपदर्शनासम्भव उकः।
| १७७ कारण कार्य च कल्पनामात्रमित्यस्य प्रति१५८ पर्यायद्रव्यविभागासम्भवोपदर्शनम् ।
. क्षेपः कल्पनास्वरूपविकल्पनेन।
४ १५९ वह्नितप्तायोगोलकदृष्टान्तेन द्रव्यपर्याया
१७८ व्यवहारतोऽर्थानां सत्त्वं न परमार्थत । विभागोपपादनम्। .
इत्यस्य प्रतिक्षेपः। १६. वनविपतयादीनां सामान्यविशेषोभयखभा
| १७९ असत्याया वीर्घताया म कारणत्वं किन्तु वता भाविता।
| सत्याया एवेत्युपपादितम् । १६१ टीकायो समुदायावयव्यादेः समूहिपरिणा
१८. सर्व प्रतीत्यैव सिद्ध्यतीत्यस्य खण्डनम् । १५ म्यभ्यतरापेक्षया कार्यादिविकल्पचतुष्टयस्या
१८१ वृत्ती व्यवहारतः सत्त्वमित्यस्य खण्डनावसत उपदर्शनम् ।
तरणे तदाशयप्रकाशः।
२६ १६२ समूहिनः परिणामिनो वेति भेदेनोपन्या
१८२ टीकायामनपेक्ष्य सिद्धकारणीभूतद्रव्यसस्य बीजोपदर्शनम् ।
सिद्धितः कार्यसिद्धिप्रदर्शनम् । १३१ १६३ समूहिषु परिणामिषु चानेकान्तव्याप्ति-..
१८३ पर्यायाणां केषाश्चिदपेक्षसिद्धत्वं केषाश्चिदनप्रदर्शनम् ।
पेक्षसिद्धत्वम् ।
२३ । १६४ विकल्पितेऽर्थे स्मृतिरिति पराभिप्रेतस्य "
१८४ कारणकार्यप्रत्ययस्यासदर्थविषयत्वखण्डनम्, ४ खण्डनम्।
१८५ भाष्योकाभिप्रायोपवर्णनम् । १६५ समुदायस्य वस्तुस्वेन विकल्पमात्रतानिषेधः।, १८६ भाष्ये उत्पादव्ययौ समस्य निर्दिष्टौ ध्रौव्य- । . १६६ वृत्तौ विकल्पचतुष्टयस्य भावना। . ,
वासमस्य, अन्ये तु त्रयाणां समस्य विग्रहं. १६७ लोके परिणामसमूहव्यवहारयोः पार्थक्यस्य ।
कल्पयन्ति तदुफिप्रकाशः।
११ स्पष्टीकरणम् ।
१८७ वृत्तौ कारणत्वस्य कार्याविनाभाषित्वोपपा- : १६८ आलोकविशिष्टरूपग्रहणेऽनेकान्तव्याप्ति
दनपुरस्सरं कार्याभावे कारणत्वासम्भव , प्रपञ्चो भावितः।
उपपादितः। १६९ दण्डी पुरुष इत्यत्र विशेषणविशेष्ययोर्भेदा- १८८ योगस्य समुदायरूपत्वे युक्तिरुपदर्शिता।, २३ भेदो भावितौ।
१८९ उत्पादव्ययध्रौव्याणि योग इखत्र विभिन्न १७० टीकायां बुद्धिभेदाद् भेद इत्यस्यापाकरणम् २१. १ वचनकत्वेऽपि साधुत्वसमर्थनम् । . ३०
२०
66

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150