Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 16
________________ वि*ष* या*नु**मः विषयः पृष्ठम् पतिः || विषयः पृष्ठम् पतिः १ मङ्गलाचरणे श्रीमहावीरस्य नमस्कारः। १ ७ स्याद्वादप्रमाणस्यैव वस्तुविषयत्वं सत्ताम२ श्रीमहावीर-भारतीस्तुतिः। न्तरेण न वस्तुतेति निरूपणाहेव सत्तेति। ३ ३ मूलकर्तुंर्वाचकमुख्यस्य प्रणामः । , ११, १८ भाष्ये धर्मादीनां सत्त्वग्रहणप्रकारप्रश्नः। ४. २ ४ टीकाकर्त्तः सिद्धसेनगणिनः स्मरणम् । १९ टीकायामुक्तप्रश्नावतरणम् । ५ गुरोः श्रीनेमिसूरेर्वाचः स्तुतिः। १४ २० उक्तप्रश्नहेतुसन्देहबीजोपदर्शनम् । ६ गुरोः श्रीनेमिसूरेः प्रणामः। २१ वृत्तौ लक्षणप्रयोजनोपदर्शनपुरस्सरमुक्तप्रश्न७ खनामविषयप्रयोजनादिगुम्फनम् । प्रतिविधानावतरणम् । ८ त्रिसूत्रीप्रथमसूत्रावतरणोपोद्धातः । २२ भाष्यगतसल्लक्षणप्रश्नस्यावतरणम् । ९ तत्र पृ० ३, पं३८, तथापीत्यतः प्राक् २३ सल्लक्षणप्रश्नसमाधानावतरणम् । सूत्रप्रणयनवैयर्थ्यख्यापनम् । २४ धर्मादीनां गत्यादिकं बहिरङ्गं सत्त्वखरूप- , १० सत्त्वनिरूपणप्रयोजनकत्वमाशा श्वान्तरणं लक्षणमित्यस्योपपादनम् । प्रतिक्षिप्तम्। २५ धर्मादीनां सत्त्वखरूपलक्षणस्यातिव्याप्ति११ आश्रयसाधकप्रमाणस्य सत्त्व परिहारः। साधकत्वमाशय प्रतिक्षिप्तम् २६ सत्त्वनिश्चयवतोऽप्याचार्यस्य तत्संशयसम्भवः,, १२ खरूपसत्वतोऽनुगतप्रतीत्यसंभवमाशय २७ धर्मादिसत्त्वनिरूपणप्रयोजकाऽऽकाङ्क्षात्रयस्योनैयायिकाभ्युपगता सत्ता तदर्थमभिषिक्ता।, पदर्शनम् । १३ नैयायिकाभ्युपगतातिरिक्तसत्ताया अपि २८ टीकायां भाष्यगतसत्त्वग्रहणप्रकारप्रश्नयित्रनानुगतसत्प्रतीतिजनकत्वसम्भव इत्याशय भिप्रायोपदर्शनम् । तत्स्थानेऽर्थक्रियाकारित्वलक्षणसत्त्वस्य बौद्धा- २९ लक्षणतः सत्त्वपरिज्ञानमिति समाधातुराभ्युपगतस्य स्थापनम् । चार्यस्याभिप्रायप्रदर्शनम् । १४ बौद्धाभ्युपगताऽपि सत्ता नोपपद्यत इत्यत्र ३० सल्लक्षणप्रश्नप्रतिविधानव्यावर्णनम् । ७ युक्तिजालमाशय कापिलानुमोदिता त्रिगु ३१ वृत्तौ टीकागतसत्त्वखरूपप्रश्नपरपक्षस्याभिणात्मकत्वलक्षणसत्ता व्यवस्थापिता। प्रायोपदर्शनपुरस्सरमवतरणम्। . १३ १५ कापिलानुमताऽपि सत्ता नोपपद्यत ३२ प्रसिद्धसत्ताके धर्मादौ निश्चिते सत्त्वे न इत्याशय वेदान्तिप्ररूपिता सत्ता युक्तित संदेह इति टीकागतशङ्काया अभिप्रायोउड़िता।----- पदर्शनपुरस्सरमवतरणम् । १६ वेदान्त्यभिप्रेताऽपि सत्ता न जैनैरभ्युपेया ३३ टीकागतप्रश्नयित्रभिप्रायोपदर्शनावतरणम् । , १६ युक्त्यपेतत्वादित्याशङ्य सत्ताविचारो नादर्तव्य , ३४ उत्पादव्ययध्रौव्याणामेकत्रटीकाया उपदर्शक एवेति यद्यपीत्यादिफक्किका निगमिता। ३ २९ | ____श्रीमद्यशोविजयोपाध्यायवचनमुपदर्शितम्। , २१ १७ न्यायादिदर्शनानां दुर्नयत्वतो न वस्तुतदंश ३५ सलक्षणप्रतिपादकं सूत्रम् । विषयकत्वं किन्तु द्रव्यपयोनयद्वयसध्रीचीन- .. ३६ भाष्ये निरुक्कसूत्रव्याख्यानम्। २ त.त्रि. अनु. १

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150