________________
वि*ष* या*नु**मः
विषयः
पृष्ठम् पतिः || विषयः
पृष्ठम् पतिः १ मङ्गलाचरणे श्रीमहावीरस्य नमस्कारः। १ ७ स्याद्वादप्रमाणस्यैव वस्तुविषयत्वं सत्ताम२ श्रीमहावीर-भारतीस्तुतिः।
न्तरेण न वस्तुतेति निरूपणाहेव सत्तेति। ३ ३ मूलकर्तुंर्वाचकमुख्यस्य प्रणामः । , ११, १८ भाष्ये धर्मादीनां सत्त्वग्रहणप्रकारप्रश्नः। ४. २ ४ टीकाकर्त्तः सिद्धसेनगणिनः स्मरणम् ।
१९ टीकायामुक्तप्रश्नावतरणम् । ५ गुरोः श्रीनेमिसूरेर्वाचः स्तुतिः।
१४ २० उक्तप्रश्नहेतुसन्देहबीजोपदर्शनम् । ६ गुरोः श्रीनेमिसूरेः प्रणामः।
२१ वृत्तौ लक्षणप्रयोजनोपदर्शनपुरस्सरमुक्तप्रश्न७ खनामविषयप्रयोजनादिगुम्फनम् ।
प्रतिविधानावतरणम् । ८ त्रिसूत्रीप्रथमसूत्रावतरणोपोद्धातः ।
२२ भाष्यगतसल्लक्षणप्रश्नस्यावतरणम् । ९ तत्र पृ० ३, पं३८, तथापीत्यतः प्राक्
२३ सल्लक्षणप्रश्नसमाधानावतरणम् । सूत्रप्रणयनवैयर्थ्यख्यापनम् ।
२४ धर्मादीनां गत्यादिकं बहिरङ्गं सत्त्वखरूप- , १० सत्त्वनिरूपणप्रयोजनकत्वमाशा
श्वान्तरणं लक्षणमित्यस्योपपादनम् । प्रतिक्षिप्तम्।
२५ धर्मादीनां सत्त्वखरूपलक्षणस्यातिव्याप्ति११ आश्रयसाधकप्रमाणस्य सत्त्व
परिहारः। साधकत्वमाशय प्रतिक्षिप्तम्
२६ सत्त्वनिश्चयवतोऽप्याचार्यस्य तत्संशयसम्भवः,, १२ खरूपसत्वतोऽनुगतप्रतीत्यसंभवमाशय
२७ धर्मादिसत्त्वनिरूपणप्रयोजकाऽऽकाङ्क्षात्रयस्योनैयायिकाभ्युपगता सत्ता तदर्थमभिषिक्ता।,
पदर्शनम् । १३ नैयायिकाभ्युपगतातिरिक्तसत्ताया अपि
२८ टीकायां भाष्यगतसत्त्वग्रहणप्रकारप्रश्नयित्रनानुगतसत्प्रतीतिजनकत्वसम्भव इत्याशय
भिप्रायोपदर्शनम् । तत्स्थानेऽर्थक्रियाकारित्वलक्षणसत्त्वस्य बौद्धा- २९ लक्षणतः सत्त्वपरिज्ञानमिति समाधातुराभ्युपगतस्य स्थापनम् ।
चार्यस्याभिप्रायप्रदर्शनम् । १४ बौद्धाभ्युपगताऽपि सत्ता नोपपद्यत इत्यत्र
३० सल्लक्षणप्रश्नप्रतिविधानव्यावर्णनम् । ७ युक्तिजालमाशय कापिलानुमोदिता त्रिगु
३१ वृत्तौ टीकागतसत्त्वखरूपप्रश्नपरपक्षस्याभिणात्मकत्वलक्षणसत्ता व्यवस्थापिता।
प्रायोपदर्शनपुरस्सरमवतरणम्। . १३ १५ कापिलानुमताऽपि सत्ता नोपपद्यत
३२ प्रसिद्धसत्ताके धर्मादौ निश्चिते सत्त्वे न इत्याशय वेदान्तिप्ररूपिता सत्ता युक्तित
संदेह इति टीकागतशङ्काया अभिप्रायोउड़िता।-----
पदर्शनपुरस्सरमवतरणम् । १६ वेदान्त्यभिप्रेताऽपि सत्ता न जैनैरभ्युपेया
३३ टीकागतप्रश्नयित्रभिप्रायोपदर्शनावतरणम् । , १६ युक्त्यपेतत्वादित्याशङ्य सत्ताविचारो नादर्तव्य , ३४ उत्पादव्ययध्रौव्याणामेकत्रटीकाया उपदर्शक एवेति यद्यपीत्यादिफक्किका निगमिता। ३ २९ |
____श्रीमद्यशोविजयोपाध्यायवचनमुपदर्शितम्। , २१ १७ न्यायादिदर्शनानां दुर्नयत्वतो न वस्तुतदंश
३५ सलक्षणप्रतिपादकं सूत्रम् । विषयकत्वं किन्तु द्रव्यपयोनयद्वयसध्रीचीन- .. ३६ भाष्ये निरुक्कसूत्रव्याख्यानम्।
२ त.त्रि. अनु. १