________________
तस्वार्थत्रिसूत्री।
___,, ११
,, २१
विषयः
पृष्ठम् पतिः विषयः
पृष्ठम् पतिः ३७ टीकायां संक्षेपेण सूत्रार्थकथनम्। ६ ४ ५४ शशविषाणाभावस्यान्योऽन्याभावरूपता ३८ समुदितानां स्थित्युत्पादविनाशानां सल्लक्ष
समवायप्रतिषेधपता वेति टीकोक्का- . णत्वम् ।
भिप्रायविशेषोपदर्शनेन समर्थिता। ५ १३ ३९ सत्येव स्थित्यादीनां सम्भवो नासतीत्यु
५५ समवायो जैनमतेऽविष्वग्भावः। -- पपादितम्।
५ ५६ वन्ध्याया अपत्यवत्ता टीकासमर्थिता ४० “उत्पादव्ययध्रौव्ययुक्तं सत्” इति सूत्रस्य
सङ्गमिता। ____द्रव्यपर्यायनयद्वयगर्भत्वमुपपादितम्।
५७ टीकायां वन्ध्याऽपि स्यात् पुत्रवत्यपि ४१ द्रव्यार्थिकस्योत्सर्गत्वं पर्यायार्थिकस्याप
स्याद् इति युक्त्योपपादितम् । वादत्वं प्रपञ्चितम्।
५८ सर्वपदार्थानां द्रव्याद्यविप्रकर्ष उपलब्धिः ४२ वृत्तौ भाष्याभिप्रेतार्थोट्टङ्कनम् ।
द्रव्यादिविप्रकर्षेऽनुपलब्धिय॑वस्थापिता। , २ ४३ सूत्रे ध्रौव्यस्यान्तेऽभिहितस्यापि टीकायां
५९ विवक्षितोपलब्धेरन्योपलब्धिरेवानुपलप्रथमाभिधाने बीजमुपदर्शितम् ।
ब्धिर्नाभाव इति व्यवस्थाप्य नाभावः ,, १४
प्रतिषेधमात्रमिति निगमितम् । ४४ सूत्रभाष्ययोर्युक्तमित्यस्य टीकायां खभावतयोपदर्शनस्य प्रयोजनमावेदितम् ।
६. ध्रौव्यांशस्य द्रव्यास्तिकत्वनिगमनं द्रव्यस्य ८ १२
सर्वभेदबीजत्वं दृष्टान्तावष्टम्भतः। , १६ ४५ सच्छब्दस्य नानार्थकत्वपरिहरणम् । ४६ निरुपाख्ये नोक्तसल्लक्षणसंभव इत्यस्य
६१ वृत्तौ वन्ध्यापुत्रप्रतीतेरन्यथाख्यातित्वसमसंगमनम् ।
र्थनेनासत्ख्यातित्वनिरासः।
६२ द्रव्याद्यविप्रकर्षादुपलब्धिव्यादिविप्रकर्षा४७ ध्रौव्यांशस्य सामान्यस्योत्सर्गत्वं विशेषयो
दनुपलब्धिश्च स्थलविशेषोपदर्शनेन रुत्पादव्यययोरपवादत्वं समर्थितम् ।
निष्टङ्किते। ४८ “न चाभावः प्रतिषेधमात्रम्" इति ग्रन्थो
६३ द्रव्यास्तिकनयविषयत्वाद् ध्रौव्यस्य बौद्धमतखण्डनपरतया वैशेषिकमतखण्डन
द्रव्यास्तिकत्वम् । परतया च ।
६४ सत्तैव भवनं द्रव्यं ध्रौव्यं च । ४९ टीकायां प्रागभावध्वंसान्योऽन्याभावानां
६५ मयूराण्डकरसरूपदृष्टान्तसत्त्वरूपदार्टान्तिभावस्वरूपतोपवर्णनेनाभावस्य प्रतिषेध
कयोः सर्वमेदबीजवादिप्रतिपादनतः मात्रता पराभिप्रेताऽपाकृता।
साम्यमावेदितम् । अभावतुरीयमेदस्यात्यन्ताभावस्य परक
६६ टीकायां विशेषाणां भवनाव्यतिरिक्तत्वाद् ल्पितस्य नास्त्येव सम्भव इत्यावेदितम्। ,
भावरूपतैव, एवञ्च द्रव्यनये न सत्त्वव्य५१ वृत्तौ टीकोपदर्शिता प्रागभावादीनां पूर्व
तिरिक्तं किञ्चिदिति निगमनम् । पर्यायादिरूपता यथा सङ्गतिमङ्गति
६७ पर्यायस्यापवादखभावत्वं पर्यायनये न द्रव्यं तथोपपादिता।
समस्तीत्याधुपदर्शनम् । ५२ अत्यन्ताभावस्याधिकरणीभूतभावखरू
६८ अत्र द्रव्यनयवादिनश्चाक्षुषादिप्रत्यक्षेणातिपत्वमेव न तु भावव्यतिरिक्ततुच्छरूपत्व
रिक्तद्रव्यसाधनप्रश्नः। मित्युपपादितम् ।
६९ वृत्तौ सत्त्वस्यैकरूपत्वासम्भवाऽऽशङ्काप्रतिक्षेप५३ शशविषाणादिदृष्टान्तबलेनात्यन्ताभाव
परतया भेदप्रत्यवमर्शेनेति ग्रन्थावतरणम् ।। १० स्यासत्ख्यातिविषयत्वं पराभिप्रेतमाशा
७. अभिन्नस्यापि सत्त्वस्य भिन्नवदभासनमातत्राऽप्यन्यथाख्यातिविषयत्वमेवेति
काशदृष्टान्ततः। व्यवस्थापनेन प्रतिक्षिप्तम् । , २४ | ७१ सत्त्वभिन्ने उपचाराद् भाववत्त्वम्।
१३