________________
पृष्ठम् पतिः
२७
"
११
, १५
विषयानुक्रमः। विषयः
पृष्ठम् पतिः ।
विषयः ७२ पर्यायनयेऽन्यपरिवर्जनेनार्थप्रतिपादकत्व
९२ उत्पादव्ययातिरिक्तध्रौव्यांशाभाव इत्युपप्रकारोपदर्शनम् । ९ २२ संहारः।
११ १० ७३ पर्यायनये द्रव्यानङ्गीकारस्य घटत्वादिविधि
९३ अवयवातिरिक्तस्यावयविनः सद्भावाशङ्काऽरूपसामान्यमात्रानङ्गीकारपरत्वं भावितम् ।
पाकृता। ७४ प्रतिज्ञात्वोपदर्शनं पर्यायनयेऽनुगतमतेवि
९४ वृत्तौ कल्पनाविषयस्य बन्धुमत्यादेर्नानुभव. कल्पमात्रत्वेन न वस्तुनिर्णायकत्वम् । ३१
सम्भव इति दर्शितम् । ७५ इन्द्रियद्वयवेद्यत्वमनुगामिनो द्रव्यस्यैवेत्यनु
९५ द्रव्यरूपादिभेदसाधकानुमानोपन्यासः। १९ गामि द्रव्यं चाक्षुषस्पार्शनाभ्यामित्यभि
९६ सदसतो रूपादिद्रव्ययोनैकसाध्यवत्त्वसम्भव सन्धिरावेदितः।
____इति पर्यायवादिनो भावो दर्शितः। , २४ ७६ टीकायाममेदप्रत्ययस्याभ्रान्तत्वसाधनम् १०
९७ मेदसाधकहेतोर्व्यभिचारः सङ्गमितः। , ३० ७७ उक्तप्रश्नस्य पर्यायवादिनोऽभेदप्रत्ययस्य
९८ अवयवातिरिक्तावयव्यभावसाधनलक्षणप्रति.
विधानमाशयोपदर्शनपुरस्सरं पर्यायवादिस्मार्सत्वमाश्रित्य प्रतिविधानम् ।
नोऽवतारितम् । ७४ तद्दार्थ स्मार्तत्वोपपादनम् ।
९९ टीकायां तुलानतिविशेषाग्रहणादवयवातिरि७९ पर्यायवाद्युक्तस्मातत्वसाधकहेतोरनैकान्तिकत्वमाशङ्कय परिहृतम्।
तावयविप्रतिक्षेपः।
१२ १
१०. वृत्तिविकल्पतोऽवयविनिरासः। ८. पुनरननुभूतार्थे स्मृत्यसम्भवाशङ्कायाः
१.१ पर्यायवादिनः स्वमतनिगमनम्। प्रतिक्षेपः। ८१ वृत्तावमेदप्रत्ययस्य विशेषदर्शनजत्वान्न
१०२ कार्यकारणभावस्य कल्पनामात्रत्वेन कार्य
कारणभावस्य द्रव्यसत्त्वस्य निरासः । भ्रान्तत्वमिति भावो दर्शितः ।
१०३ वृत्ताववयविन एकावयवमात्रसमवेतत्वाभावे ८२ पर्यायवादिनः समाधानमवतारितम् ।
हेतूपदर्शनम् । ८३ अभेदज्ञानस्य स्मार्तत्वोक्तेरभिप्रायोपदर्शनम्।
१०४ खस्यैव खनिरूपितवृत्ताववच्छेदकत्वाभावे ८४ अभेदज्ञानत्वेनाभिमतस्य रूपाद्यनन्यविषयकत्वसाधकपर्यायवाद्यभिमतानुमानो
हेतूपदर्शनम्।
१०५ अवयविनः सावयवत्वापादनस्य सङ्गमनम् ।, पदर्शनम् ।
१०६ अवतरणेन पर्यायवादिनः कारणप्रकृतिख८५ द्रव्यवाद्याशङ्कितव्यभिचारस्य सङ्गमनं तत्परिहारश्च। .
ण्डनाभिप्रेतो दर्शितः।
३४ ८६ द्रव्यवादिनोऽननुभूते स्मरणासम्भवाशङ्काड
१०७ कार्यकारणभावकाल्पनिकत्वसाधकप्रतीत्यवतारिता।
प्रत्ययमात्रवृत्तित्वहेतोरुपपादनम् । १२ २९ ४७ ज्ञातस्य स्मरणमिति नियमतः स्मरणसम्भ
१०८ दीर्घत्वहस्खत्वादिदृष्टान्ते साध्यहेत्वोरुपपादनं । वत उक्तार्थशङ्कासमाधानमित्यवतारितम् । ,
- दार्शन्तिके च। १८ अनुभवत्वेन स्मरणत्वेन कार्यकारणभावो-..-
ठीकायां तन्तुपटादीनां कार्यकारणभावस्य ___न सम्भवतीति दर्शितम्। , ३७
न खाभाविकत्वमिति। ८९ टीकायां विकल्पात् स्मार्तज्ञानसम्भवेन रूपा
११. अवयवावयविभावप्रत्ययस्यासदर्थविषयकत्वं दिव्यतिरिक्तद्रव्याभाव इति निगमनम् । ११ . १
पर्यायनयामिप्रेतमुपसंहृतम्। ९. बुद्धिमेदाद् रूपादिव्यतिरिक्तं द्रव्यमस्तीति
१११ स्याद्वादसिद्धान्तस्य स्थित्युत्पत्तिविनाशख. द्रव्यवादिनः पूर्वपक्षः।
भावस्य सल्लक्षणत्वं न त्वन्योऽन्यानपेक्षयो११ उक्तपूर्वपक्षप्रति विधानम्, तत्र द्रव्ये रूपा
तत्त्वमित्युपदर्शितम् । दिभिनत्वसाधनस्याश्रयासिब्यादिदोषकव
| ११२ एकान्तयोर्द्रव्यांशपर्यायांशयोर्न सत्त्वं किन्तु लितत्वप्रतिपादनम् ।..
.५ जात्यन्तरस्येत्यत्र वृद्धवचनसंवादः। .. ८