________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
३१ व्युपधाद्धलादेः संश्च, क्ङिति च' (अ० १।२।२६; १।५)। इस प्रकार पाणिनीय निर्देश में गौरव तथा कातन्त्रीय निर्देश में लाघव स्पष्ट प्रतीत होता है ।
[विशेष वचन] १. केचिदिच्छन्ति केचिनेच्छन्ति गुणलक्षणमिह (तदुभयमिह) प्रमाणमित्यर्थ
(दु० टी०)। २. पदभेदो व्यवहितस्यापि सेटोऽनुवृत्त्यर्थः (क० च०) । ३. वस्तुतस्तु पूर्वसूत्रेऽसम्भवात् सेटो नानुवृत्ति, अत्र तु सम्भवात् कथं नानुवृत्तिः
(क० च०)। [रूपसिद्धि]
१. द्युतित्वा-द्योतित्वा । द्युत् + इट् + क्त्वा + सि । 'द्युत दीप्तौ (१।४७६) धातु से क्त्वाप्रत्यय, इडागम, प्रकृत सूत्र द्वारा विकल्प से गुण तथा विभक्तिकार्य ।
२. लिखित्वा-लेखित्वा । लिख् + इट् + क्त्वा + सि । 'लिख लिखने' (५।८२.) धातु से क्त्वा-प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणादेश तथा विभक्तिकार्य ।।८६६।
८६७. तृषिमृषिकृशिवञ्चिलुच्युतश्च [४।१।१२] [सूत्रार्थ
'तृष् - मृष् - कृश् - वञ्च - लुञ्च् - ऋत' धातुओं से होने वाला सेट् क्त्वा प्रत्यय विकल्प से गुणी होता है ।।८६७।
[दु० वृ०]
एषां सेट् क्त्वा गुणी भवति वा । तर्षित्वा-तृषित्वा, मर्षित्वा-षित्वा । 'कृश तनूकरणे' (३।६५) । कर्शित्वा-कृशित्वा, वञ्चित्वा-वचित्वा । लुञ्चित्वा-लुचित्वा । ऋत इति सौत्रो धातुः। अर्तित्वा-ऋतित्वा ॥८६७।
[दु० टी०]
तृषि० । 'वन्चु-चन्चु' (१।४९) इति दण्डको धातुः । "उदनुबन्धपूक्लिशां क्त्वि" (४।६।८४) इति विकल्पेट । ऋत इत्यादि। अस्मादेव सूत्रनिर्देशाद् धातुरवसीयते। अन्ये तु "ऋतेीयङ्' इत्यसार्वधातुके विकल्पित इत्याहुः । इह तु ऋतीयङ् इति धात्वन्तरमेव निश्चितम् । चकार उक्तसमुच्चयमात्रे ||८६७/
[समीक्षा]
'तर्षित्वा-तृषित्वा' इत्यादि शब्दरूपों के सिद्ध्यर्थ गुणादेश तथा गुणनिषेध दोनों की आवश्यकता होती है । इनका साक्षात् निर्देश कातन्त्रकार ने प्रकृत सूत्र द्वारा किया है, जबकि पाणिनि वैकल्पिक किद्विधान करके निषेध तथा पक्ष में