________________
प्रमेयचन्द्रिका टीका श० ९ ० १ दिकूस्वरूपनिरूपणम्
टीका -- दिशा वक्तव्यतामिषेण जीवादीन् प्रकारान्तरेण प्ररूपयितुमाह' रायगिहे ' इत्यादि, ' रायगिहे जात्र एवं वयासी - ' राजगृहे यावत् नगरे स्वामी समवतः स्वामिनं वन्दितु नमस्थितुं पर्पत निर्गच्छति, धर्मकथां श्रुत्वा प्रतिगता पर्षत्, ततः शुश्रवमाणो नमस्यन् विनयेन प्राञ्जलिपुटः पर्युपासीनो गौतमो भगवन्तम् एवं वक्ष्यमाणप्रकारेण अवादीत् - ' किमियं भंते । पाईणत्ति पच्चई ? ' हे भदन्त ! किमियं प्राची पूर्ग इति प्रोच्यते ? जीवरूपा अजीददिशा व्यक्तव्यता-
'रायगिहे जाव एवं बयासी " इत्यादि ।
"
टीकार्थ - दिशा वक्तव्यता के मिषसे सूत्रकारने यहां प्रकारान्तर से जीवादिकों की प्ररूपणा की है - ' रायगिहे जाव एवं व्यासी' राजगृहमें यावत् एसा कहा यहां यावत् पद से “नगरे स्वामी समवसृतः स्वामिनं वन्दितुं नमस्थितुं पत् निर्गच्छनि धर्म का प्रतिगता पर्यत्, ततः शुश्रूषमाणो नमस्यन् विनयेन प्राञ्जलिपुटः पर्युपासीनो गौतमो भगवन्तं इस पूर्वोक्त अर्थवाले पाठका संग्रह हुआ है, इसका भाव इस प्रकार से है कि राजगृह नगर में महावीर स्वामी पधारे, महावीर स्वामीको वंदना और नमस्कार करनेके लिये परिषद् उनके पास गई धर्मकथा सुनकर फिर वह वापिस अपने २ स्थान पर आ गई इसके याद बडे विनयके साथ प्रभुकी उपासना करते हुए गौतमने उनसे ऐसा कहा - पूछा ' किमियं भंते ! पाईणत्ति पवुच्चइ ' हे भदन्त ! प्राची દિશાએ વિષેની વક્તવ્યતા—
८८
" रायहि जाव एवं वयासी " त्याहि
ટીકા”—શાવક્તવ્યતા દ્વારા સત્રકારે અહી' પ્રકારાન્તરે જીવાદિકની પ્રરૂ
66
छे- " रायगिहे जाब एवं व्यासी” शनगृह नगरमां यावत् या प्रभा पूछ्च-अही' “ यवत् ” पहना प्रयोग द्वारा नीयेनो सुत्रपाठ श्रथ श्वा आव्यो छे-“ नगरे स्वामी समवसृत, स्वामिन वन्दितु नमयितुं पर्षत् निर्गच्छति,
कथां श्रुत्वा प्रतिगता पर्षत्, ततः शुश्रूषमाणो नमस्यन् विनयेन प्राब्जलिपुट' पर्युपासीनो गौतमो भगवन्तं " तेन। भावार्थ मा प्रभा छे-शनगृह नगरमां મહાવીર સ્વામી પધાર્યા તેમને વઢણા નમસ્કાર કરવાને પરિષદ ( પ્રખદા-લેકાના સમૂહ) તેમની પાસે ગઈ ધ કથા સાંભળીને પરિષદ વિખરાઈ ગઈ ત્યાર બાદ બહુ જ વિનયપૂર્ણાંક પ્રભુની પતુ પાસના કરતાં કરતાં ગૌતમ સ્વામીએ તેમને या प्रभारी पूछयु - " किमियं भंते ! पाईणत्ति पच्चइ ? " हे लगवन् ! आयी (પૂર્વાં) દિશાને જીવ રૂપ કહી છે, કે અજીવ રૂપ કહી છે?