________________
६
भगवती सूत्रे नैर्ऋती
दश नामधेयानि प्रज्ञप्तानि तद्यथा - ऐन्द्री १, आग्नेयी २, याम्या च ३, ४,२, वायव्या ६, सौम्या ७ ऐगानी च ८, विमला च ९, तमा च १०, बोद्धव्या ॥ १ || ऐन्द्री खलु भदन्त | दिशा किं जीवा, जीवदेगा, जोत्रप्रदेश ? अनीश, अजीव देशा, अजीवमदेशा ? गौतम | जीवापि, जीव देशाऽपि, जीवनदेशापि, तदेव यावत् अजीवमदेशापि, ये जीवारते नियमात् एकेन्द्रियाः, हीन्द्रियाः यावत् पञ्चेन्द्रियाः, अनिन्द्रियाः, ये जीवदेशास्ते नियमात् एकेन्द्रिय देता यावत् अनिन्द्रियदेशाः ये जीवप्रदेशास्ते एकेन्द्रियप्रदेशाः द्वीन्द्रि प्रदेशाः यावत् अनिन्द्रियप्रदेशाः । ये अजीवास्ते द्विविधाः प्रज्ञाताः तय ॥ - रूपजीवाथ अरूप्यजीवाश्च ये रूप्यजीवास्ते चतुर्विधाः प्रज्ञप्ताः, तथवा–स्कन्पाः १, स्कन्धदेशाः २, स्कन्धप्रदेशाः ३, परमाणुपुद्गलाः ४, । ये सविधाः प्रज्ञप्ताः, तद्यथा-नो धर्मास्तिकायः, धर्मास्तिकायस्थ देव, १, धर्मास्तिकायस्य प्रदेशाः २, नो अधर्मास्तिकाय, अधर्मास्ति कायस्य देशः ३ अधर्मास्तिकायस्य प्रदेशाः ४, नो आकाशास्तिकायः, आकाशास्तिकायस्य देशः ५, आकाशास्तिकायस्य प्रदेशाः ६, अद्धासमयः ७ आग्नेयी खलु भदन्त ! दिशा कि जीवा, जीवदेशा, जीवप्रदेशा ? पृच्छा गौतम ! नो जीवा, जीव देशाsपि १, जोमदेशापि २, अजीवापि ३, अजीव देशापि ४, अजीव प्रदेशापि ५। ये जीवदेशास्ते नियमात् एकेन्द्रियदेशाः, अथवा एकेन्द्रियदेशाथ, द्वीन्द्रिय देशः १ अथवा एकेन्द्रियदेशाथ द्वीन्द्रियस्य देशाः २, अथवा एकेन्द्रियदेशाथ, द्वीन्द्रियाणां च देशाः ३, अथवा एकेन्द्रियदेगाः, त्रीन्द्रियस्य देशः, एवं चैत्र त्रिक्रमङ्गो भणितव्यः, एत्र यावत् अनिन्द्रियाणां त्रिः ये जीवन देशास्ते नियमात् एकेन्द्रियपदेशाः, अथवा एकेन्द्रियमदेशा, द्विन्द्रियरूप प्रदेशाः, अथवा एकेन्द्रियपदेशाथ हीन्द्रियाणां च प्रदेशाः, एवम् आद्यविरहितो यावत् अनिन्द्रियाणाम् | ये अजीवास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा - रूप्यजीवाश्च, अरूप्यजीवाथ, ये रूप्यजीवास्ते चतुर्विधाः प्रज्ञप्ताः, तद्यथा- कन्या', यानत् परमाणुपुद्गलाः ४ ये अरूप्य जीवास्ते सप्तविधाः प्रज्ञप्ताः, तद्यथा- तो धर्मास्तिकाय धर्मास्तिकायस्य देश धर्मास्तिकारस्य प्रदेशाः, एवम् अवर्नास्तिकायस्यापि यावत् आकाशास्तिकायस्य प्रदेशाः, अद्धा समयः । विदिशामु न सन्ति जनाः, देशोभङ्गश्च भवति सर्वत्र । याम्या खलु भदन्त ! दिशा किं जीवा ? यथा ऐन्द्री तथैव निरवशेषा, नैर्ऋती च यथा आग्नेयी, वारुणो यथा ऐन्द्रो । वायव्या यथा आग्नेयी । सौम्या यथा ऐही । ऐशानी यथा आग्नेयी | विमला जीवा यथा आग्नेयो, अनीवा यथा ऐन्द्री । एवं तमापि, नत्ररम् अरूपिणः पचिधाः, अद्धामयो न भण्यते ॥ सू० १ ॥