Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 50
________________ संजमघाय । अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५ [ संजीहारं खंजमघाय-संयमपातक-संयमविनाशकम् । आव०७३१।। संजयलाभ-संयतलामः-स्वर्गापवर्गप्राप्तिरूपः । उत्त. संजमजाया-संयमयात्रा-संयमानुपालनम् । मग. २९४ । ४७८ । संजमजीय-संयमजीवितम् । आव० ४८० । संजयासंजय-संततासंयतः हिसादीनां देशतो निवृतः । संजमजीविय-संयमजीवितं साधूनाम् । ठाणा० ७ । प्रज्ञा० ५३५ । संजमजोओ-संयमयोगः संयमध्यापारः । आव० २६३ । संजयोय-संयतीयं-उत्तराध्ययनेष्वष्टादशममध्ययनम् । उत्त. संजमजोग-संयमयोगः प्रत्त्युपेक्षणादिः । बृ० प्र० १७२ ।। ४३७ । संजमज्जवगुण-संयमार्जवगुणं संयमाजवे गुणो यस्य तपसः संजलण-सञ्जलतीति सञ्जमनः-प्रतिक्षणरोषः, अष्टममस. स । दश० २०७ । माधिस्थानम् । सम० ३० । चतुष्प्रकारकषायः । सम. संजमटू-संयमार्थः अनाश्रवत्त्वम् । भग० १०० । ३१ । सज्वलन:-मुहुर्मुहुः क्रोधाग्निना ज्वलनम् । भग. संजमणा-सयमः । ओघ० ११४ । ५७२ । संज्वलन:-यो महूर्ते २ रुष्यति, अष्टममसमाधिसंजमबहुल- संयमबहुल:-पृथिव्यादिसंरक्षणप्रचुरः । प्रभा स्थानम् । आव० ६५३ । संज्वलनः..क्षणे क्षणे संज्वल. १२८ । संयम-आश्रवविरमणादिकं बहु इति बहुसङ्ख्य यतीति संज्वलनः अत्यन्तकोधनः । सूत्र० ३१३ । सज्वयथा भवति संजमबहसम् । उत्त० ४२२ । लयति-दीपयति सर्वसावधविरतिमपीन्द्रियार्थसम्पाते वा संजमभयउठवेयकारि-संयमभयोद्वेगकारिकः-संयमस्य दु. सञ्ज्वचति-दीप्यत इति सज्वलन:-यथाख्यातचारित्राकरत्त्वप्रतिपादनपरः। ज्ञाता० ४६ । वारकः । ठाणा. १९४ । सज्वनं-गुणोद्भासनम् । संजमरिया-सयमेर्या-सप्तदशविधसंयमानुष्ठानम् । आचा० उत्त० ५७६ । ३७५ ।। संजलणा-ईषज्ज्वलनात् संज्वलनाः, सपदि परीषहादिसंजमावसत-संयमानामवसथो गृहम् । व्य. दि. १७३ सातज्वलमाद्वा, क्रोधादयश्चत्वारः कषायाः । आव० आ। ७८ । ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संजय-संयत:-इन्द्रियनोइन्द्रियसंयमवानू । आचा० ३५० ।। संज्वलनाः, परीषहादिसंपाते चारित्रिणयपि ज्वलयन्तीति संयत:-पृथव्यादिव्यापादननिवृत्तः। उत्त० ११४। संयतः- वा संज्वलना: क्रोधादय एवं चत्वारः कषायाः। विशे. सम्-एकीभाबेन यतः सयतः, क्रिया प्रति यत्नवान् । ५४७ । परीषहोपसर्गनिपाते सति चारित्रिणमपि सम्आव० ५१६ । संयतः-सम्यक संयमानुपाने यतः-यस्न- | ईषत् ज्वलयन्तीति सजवलना: । प्रज्ञा० ४६८ । परः । ओघ० ७५ । संपत:-सम्यगुपयुक्त।। आचा. संजले-निर्यातने प्रति भूतश्वोक्रोशदानातः सजवलते.. ३२२ । संयम:-निरवोतरयोगप्रवृत्तिनिवृत्तिरूपः । तन्निर्यातनाथ देहदाहलौहित्यप्रत्याकोशाभिषातादिरग्निप्रज्ञा० ५३५ । संयत:-श्राद्धः ।आव०७९८,७९९। सयतः-1, वद्दोप्यते । उत्त० १११ । सामस्त्येन यतः । आव० ७६२ । संयत:-सप्तदशप्रकार• संजाई-सञ्जातिः । सूर्य० २८२ । सञ्जातिः । जीवा. संयमोपेतः । दश. १५२ । संयत:-वधादिपरिहारे प्रयतः । ३४७ । भग० २६५ । उत्त० ४८७ (?) । संयतः । बाव० संजाए-सात:-प्रीणितः, महाकाया । दश० १७ । । ३०० । संयत:-सं यच्छति स्म सर्वसावधयोगेम्यः संजात:-प्रचुरं लब्धम् । ओघ. १८७ । सम्यगुपरमति स्मेति संपतः । प्रज्ञा० ४२४ । संयतः संजायभया-सञ्जातभया भयप्रकर्षाभिधानायका कः । हिंसादिपापस्थाननिवृत्तः। प्रज्ञा०५३५। संयत:-प्रयत्नवान् विपा० ४३ । सञ्जातभया । भग• १६६ । । दश० १५५ । | संजायसङ्गा-संजातश्रद्धः-प्रकर्षेण जातश्रद्धः । सूर्य० ६॥ संजयजण-संयतजन:-साधुलोकः । आव० ४०० । संजीवणी-सञ्जीवनी-जीविदात्री नरकभूमिः।सूत्र० १३७।। संजयमणुस्स-संयतमनुष्यः-साधुः । ठाणा० ३२० । । संजोहारं । नि० चू० तृ० १५ मा (१०४७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316