Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सोमणस्सिय ]
ठाणा० ८० । सौमनसा शास्त्रीयपन्चमी रात्री । सूर्य० १४७ । सोमनसा- दक्षिणपूर्वव्यतिकरपर्वतस्य दक्षिणस्या शक्रदेवेन्द्रस्य शिवाऽभिधाग्रमहिष्या राजधानी । जीवा. ३६५ । सौमनस्य हेतुत्वात् सौमनस्या, न हि तो पश्यतः कस्यापि मनोदुष्टं भवति । जं० प्र० ३१६ | सौमनस्य हेतुलात् सौमनस्या, जम्ब्वाः सुदर्शनायाः दशमं नाम । जीवग० २६६ शक्रदेन्द्राग्रमहिषीणां राजधानी । ठाणा • २३१ ।
*
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ५
उत्त०
३६५ ।
१००३ ।
२६ आ
।
सोमणस्तिथ - सुमनसो भावः सौमनस्यम् । जीवा २४३ । सोमदत्त - सोमदत्तः - शतानीक राजस्य पुरोहितः । विपाο ६८ अष्टमजिन प्रथमभिक्षादाता 1 सम १५१ । सोमदत्तः - चन्द्रप्रभजिन प्रथममिक्षादाता । आव० १४७ । सोमदत्तः - कौशाम्ब्यां यज्ञदत्तस्य ज्येष्ठसुतः । उत्त० ११ । चम्पायां ब्राह्मणः । ज्ञाता ० १६६ । सोमदत्ताई - नद्यूढाः सागरे मृताः । मरः । सोमदासी - सोमदासीनामा श्राविका । आव ० १६८ । सोमदेव - यज्ञवाटकाधिपतिः पुरोहितः । सोमदेव :- दशपुरे ब्राह्मणविशेषः । विशे० सोमदेवो ब्राह्मणविशेषः । नि० चू० द्वि० सोमदेवः - पद्मप्रभजिन प्रथमभिक्षादाता | आव० १४७ । षष्ठजिन प्रथम भिक्षादाता । सम० १५१ । सोमदेव:आरक्षित पिता । आव० २६६ | सोमदेव:- आर्यरक्षितपिता । उत्त १६ | सोमदेवः - कौशाम्ब्य यज्ञदत्त खघुसुतः । उत्त० १११ । सोमदेवय-सोमदेवता - सोमसामाविकादिः । भग० १६६ । सोमदेवयकाइय-सोम देवता कायिक:- सोमदेवता - सोमसा • मानिकादयस्तासां कायो यस्यास्ति सः सोमदेवताकायिक:सोमसामानिका विदेव परिवारभूतः । भग० १९६ । सोमव मे - असुर कुमारस्योत्पात प्रर्वतः । ठाणा० ४८२ । सोमप्रभ:- बाहुबलिपुत्रः श्रेयांसपिता । जाव० १४५ । सोमभूई - सोमभूतिः - प्र द्वेषविषये येन गजसुकुमाली व्यपरोपितः । आव० ४०४ । सोमभूतिः - सोमदत्तसोमदेवयोर]चयं । उत्त० १११ .
a:
सोमभूतो- चम्पायां ब्राह्मणः । ज्ञाना० १९६ । सोममुहो- सौम्यमुखी-सौम्यं मुखं यस्याः सा अशिव
Jain Education International
[ सोम्म
कारिण्याः विशेषणमिदम् अनन्तरविषये प्रयुपद्रवा करणात् । बोष० १७ ।
सोमया - कुच्छगोत्रे सप्तमो भेदः । ठाणा० ३१० । सोमलेस - अनुपतापका विपरिणाम: । ठाणा० ४६५ । सोमलेस्स - अनुपतापहेतुमनः परिणामः सोमलेश्यः । औप०
३६ ।
सोमविजयवाचक-वाचकविशेषः । जं० प्र० ५४५ । सोमसिरी- सोमश्री - द्वारवत्यां सोमिल ब्राह्मणभार्या ।
अन्त० ६ ।
सोमा - शक्रदेवेन्द्रस्य चतुर्थ्यग्रमहिषी ठाणा० १०४ । सप्तमी दिशा । भग० ४९३ । सोममहाराशोः चतुर्थ्याग्रमहिषी । भग० ५०५ । सौम्याः कायकुचेष्टाया अभावत् । जं० प्र० ३५४ । सप्तमतीर्थंकृत्प्रथमा शिष्या । सम ० १५२ । सोमिलात्मजा । अन्त० ६ । सिन्धुदत्तसुता ब्रह्मदत्तराशी । उत्त० ३७९ । उत्पलभगिनी । आव० २०२ | सौम्या - दिग्दाहाद्युत्पातवजिता । ज्ञाता० १२४ । सोमब्राह्मणपत्नी । अन्त । विभेलसन्तिवेसे दारिया । निरय• ३३ ।
सोमाकार - सोम्याकारं शान्ताकृतिः । ज्ञाता० १३ । सोमालंगी - सुकुमालङ्गी । भक्त० । सोमित्ता - सौमित्री - शौचोदाहरणे आव० ७ ५ ।
सोमिदासी - जिणदासपत्नी श्राविका । आव० १९८ । सोमिल - सोमिलः - द्वारवत्यां ब्राह्मणविशेषः । अन्त● ९ । वनिकग्रामे ब्राह्मणः । भग०७५८ । वाणरस्यां ब्राह्मणः । निरय० २३ । सोमिल:- गज सुकुमालमारको ब्राह्मणः । ६० प्र० १५६ आ । उज्जेणीनगरी, तत्थ सोमिलो नाम बंभणो । बृ० प्र० १९० आ । बंभणो । नि० चू० द्वि० १९ वा । मध्यमानगर्यां ब्राह्मणः । आव० २२९ । सोमिल:- विग्जातीयो गजसुकुमालवधकः । विशे० ८४३ । सोमिस :- भयादायुर्भेदे दृष्टान्तः । आव० २७१ । सोमिलद्विजः - भयाद् प्राणत्यागे दृष्टान्तः । अनु० १३७ ॥ सोमिलुद्दे सए - भगवस्यामष्टादशशतके दशमोद्देशकः । भग
२४, ६२२ ।
सोम्म सौम्यं चान्द्रमसापरनाम मृगशिरो देवता । जं० प्र० ४६६ ।
( ११६१ )
For Private & Personal Use Only
यज्ञयशस्तापसभार्या ।
www.jainelibrary.org
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316