Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ढंढणो]
আলখাঙ্কুিলিনঃ
[ णिरि
ढंढणी-कपिकच्छूः । ढंढरिओ-कर्दमः । ढंढरो-पिशाच ईया । ढंढलिओ-ग्रामयक्षः । ढंढो-पङ्को निरर्थकन । ढंसयं-अयशः । ढक्कयं-तिमकम् । ढड्डो-भेरी। ढयरो-पिशाच ईया। ढमरं-पिठरमुष्णजलम् । ढिढयं-जलमध्यपतितम् । ढिक्कये-नित्यम् । ढेंका-हर्षः कूपतुला च । ढेको-बलाका । ढंकुगो-मत्कुणः। टॅढिओ--धूपितः । देलो-निर्धनः। ढोंघरो भ्रमणशोषः ।
पडली-कच्छपः । णण्णो-कूपो दुषंनो ज्येष्ठो भ्राता चेति । मत्था-नासारज्जुः । पद्धबवयं-अघूण: निन्दा चेति । णद्धो-आरुठः ।
द्विमओ-दुःखितः । णमसिब-उपयाचितकम् । णलयं-उशीरम् । णलिअं-गृहम् । जल्लयं-कर्दमितं वृत्तिविवरं प्रयोजनं निमित्तं चेति । णवरिअ-सहसा ।
वोद्धरणं-उच्छिष्टम् । जवाउत्तो-ईश्वर: नियोगिसुतः । पटवो-आयुक्तः । णहमुहो-घूकः । णहरी-क्षुरिका । महवल्ली - विद्युत् । गाओ-गबिष्टः । गाउड्डो-सद्भावोऽभिप्रायश्च मनोरथम् । पाउल्लो-गोमानम् । जामोक्कसि-कार्यम् । णारोट्टो-बिलम् कूसारम् । जालंपिअं-आकन्दितम् । जालंबी-कुन्तसः । जाहिदाम-उल्लोचमध्यदाम् । णाहिविच्छेओ-जधनम् । णाहीए-विच्छेयो जघनवाचकम् । गिदिणी-कुदृणोदरणम् । णिअंधणं-वस्त्रम् । णिसणं-वस्त्रम् । णिअक्कलं-वलम् । णिअढी-दम्भः । णिअत्थं-परिहितम् । |णिअयं-रतं शयनीयं शाश्वतं घटश्च । |णिअरिअं-निकरेण स्थितम् ।
गंद-इक्षुपीडनकाण्डं कुहास्यो भाण्डविशेषत्र । गंदओ-भृत्यः। जंदा-गोवाचकः । जंदिरं-सिंहरूतम् । णंदिक्खो-सिंहः। गंदिणी-गोवाचकः । णंदो-गोवाचकः । णहमासयं-जबोद्धवः फलभेदः । णको-घ्राणं मूकश्च । गवखत्तरणेमी-विष्णुः । ञ्चिरो-रमणशीलः। महारो-मस्विनः । णज्झरो-विमलः । णडिओ-वश्चितः। णडुरं-रसं दुदिनं । णड्डरो-भेकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316