Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 283
________________ जोई ] जोई - विद्युत् । जोओ- चन्द्रः । जोक्खं मलिनम् । जोग्गा चाटु | जोडं-नक्षत्रम् । जोडिओ-व्याधः । - जोण्णलिआ - जोवारी धान्यम् । जीवो-बिन्दुः स्तोकं च । जोव्वणणोरं-पयः परिणामः । जोन्वणवे अं-वयः परिणामः । जोव्त्रणोवयं-वयः परिणामः । जोहरो - स्वचितः । झंकारिअं - प्रवचयनम् । । खरिअं - अवचयनम् भंखरो - शुष्कतरुः खो- तुष्टः । भंटलिआ - चङ्क्रमणम् । । डी- निरन्तरवृष्टि: । भत्यं गतं नष्टं च । कमाल - इन्द्रजालम् । झरं को- तृणमयः पुरुषः । भरओ- सुवर्णकारः । टिअं-प्रहृतम् । झंटी - लघु केशाः । भंडली असती । झंडुओ - पीलुवृक्षः । झंडुली - असती क्रीडा च । कंपणी-पक्ष्मम् । पिअं त्रुटितं घटितं च । झक्किअं- वचनीयम् । झञ्झरी-स्पर्शपरिहारार्थं चाण्डालादीनां हस्तयष्टिः । खिविखरीति । झरुओ-मशकः । झलकालिआ झोलिका । Jain Education International झ आचार्यश्री आनन्दसागरसूरिसङ्कलित : झला - मृगतृष्णा । भलं किअं- दग्धम् । झलुसिअं - दग्धम् । सिअं - पर्यस्तमाक्रुष्टुं च सुरं - ताम्बूलमर्थश्च । सो-टच्छिन्नमयशस्तटस्तटस्यो, दीर्घगम्भीरचेति । भाउलं - कर्पासफलम् । झाडं- लतागहनम् । कामरो - प्रवयाः । कामिअं- दग्धः । भारुआ - चोटी । झिखिअं - वचनीयम् भिरिडं - जीर्णकूपः । भिल्लिरिआ-चीही तृणं मशकश्च । कोण - अङ्ग कीटश्च । भीरा-लज्जा । भुंखो - तृणयाख्यो वाद्यविशेषः । झुंझुमु सयं मनोदुःखम् । -प्रवाहः । - अलीकम् । भुती छेदः । झुल्लुरी - गुल्मः । क्रूर-कुटिलम् " भूसरिअं अत्यर्थं स्वच्छं च । डुओ-कदुकः । भेरो-जरघण्टः । झोंड लिआ - रासकसदृशी क्रीडा । फोटो- अर्धमहिषी । कोप्पो चवक्कश्वान्यम् शुष्कचणक शाकम् । भोडिओ-व्याधः । ( २४ ) टंकि अं- प्रसृतम् टंको स्वाङ्गनं खातं जङ्घा खनित्रं, मित्तिस्मटं चेति । टंबरओ-मारिक: गुरुः । टवकारी - अरणिकुसुमम् । For Private & Personal Use Only [ टक्कारी ट 1 www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316