Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 297
________________ पे}ि पेल्लिअं - पीडितम् । 1 पेसणं- कार्यम् पेसणआरी-दूती । पेणं - पिच्छम् । पोअइआ - निद्राकरी खता । पोअलओ - आश्विन मासोत्सवोऽपूपच । पोआओ - ग्रामवृधानः । पोलो-वृषभः । पोओ-घववृक्षो लघुसपैा । पोअंडो - मुक्तभयः । पोअंतो- शपथः । पोइआ - निद्राकरीलता । पोइओ - कान्दविकः पोउआ - करीषाग्निः । । । बोतः । पोच्चं - मुकुमारम् पोट्टं - उदरम् । पोनिआ - सूत्रभृत्तर्कः (?) । पोनिओ-पूर्णः । षोत्तओ - वृषणः । पोती- काचः । पोमरं - कुसुम्भरक्तं वस्त्रम् । पोरच्छो- दुर्जनः । पोरयं-क्षेत्रम् । पोलच्चा - खेटित भूमि: । पोलिओ - सौनिकः । आचार्य आनन्दसागररिसङ्कलित : Jain Education International पोसिओ-दुस्यः । पोहणो-बघुमत्स्यः । पंखुडी - पत्रम् । पंचगुली - एरण्डवृक्ष । पंचवण्णा-पश्चाषिकपञ्चाशत् । पंडरंगो-रुद्रः । पंडविअं - जलार्द्रम् । पंती-वेणी । पंपुच्छहणी - श्वसुरकुखात्प्रथममानिता वधूः । पंअं - दीर्घम् । पंफुल्लिअं - गवेषितम् । पसुलो-कोकिलो जारश्च । पांडविअं - जलार्द्रम् । पुंडरिअं - कार्यम् । पुंडे - व्रजेत्यस्मिन्नर्थे । ढोगः । ( ३८ पुंअं - संगमः । पेंडओ-तरुणः । पेंडओ - षण्ढ इत्यन्ये । पॅडधवो- खङ्गः । पॅडबालं - पिण्डीकृतः । पेंडारो - महिषीपाल इति देवराजः । पेंडारो-बोपः । पॅड लिअं - पिण्डीकृत: । पेंडलो - रसः । पेंडोलो-क्रीडा । पेंड - खण्ड बलया । पेंढा - कलुषासुराः । पोंडो-यूथाधिपतिः । फग्गू - वन्तोत्सवः । फड - सर्पस्य सर्वशरीरं फणा । फरओ-फलकः । फलही - कर्पास: । फलिआरी - दूर्वा । फली - लिङ्गं वृषभ । फसलं सारं स्थासकश्च । फसला णिओ - कृतविभूषः । फलो-मुक्तः । फंफलओ - लताभेदः । फंसणं- युक्तं मलिनं च । फंसुली - नवमालिका | फंसुलो-मुक्तः । फिक्की-हर्ष फिड्डो - वामनः । For Private & Personal Use Only [ फिड्डो www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316