Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 300
________________ मआई अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५, परि० २ [ मसिणं मडहं-लघु । मआई-शिरोमाला। मडा-बलात्कार आज्ञा । मइ-सितम् । मडो-कम्मो सृतश्च । मइमोहणी-सुरा । मडुवइअं-हतं तीक्ष्णं च । मइलो-कलकलो गततेजश्च । मणिणायहर-समुद्रः । मइहरो-ग्रामप्रवरः। मणिरइआ-कटीसूत्रम्। मई-सुरा । मत्तबालो-मत्तः । मऊ-पर्वतः। मत्तल्ली-बलात्कारः। मऊ-दीनम् । मत्तालंबो-मत्तवारणः । मउडी-जूटः। मंधाओ-आत्यः । मउरो-अपामार्गः । मम्मक्का-उस्कण्ठा गर्वश्न । मउरंदो-अपामार्गः। मम्मणिआ-नीलमक्षिका । मउलो-हृदयरसो छलनम् । मम्मणो-मदनो रोषश्च । मक्कडबंध-शृंखलारूपं ग्रीवाभरणम् सम्वापसव्वं यज्ञोप- | मम्मी-मातुलानी । वीत कारम् । मयडो-आरामः। मक्कोडा-ऊर्गापिपीलिका । मयणसलाया-सारिका। मक्कोडो-यात्रगुम्फनाथं राशिश्च । मर्याणवासो-कन्दर्पः । मगणिर-अनुगमनशीबः । मयलवुत्ती-रजस्वला । मग्गो-पश्चात् । मयरंदो-कुसुभरजः । मच्चं--मलः । मयाली-निद्राकरीलता । मडा-मर्यादा । मरट्ठो-गर्वः । मलिअं-अवलोकितं पीतं च । मराली-सारसी दूती सखी च । मजोक्कं-प्रत्यग्रम् । मरालो-अलसः । मज्झमारं-मव्यम् । मरो-मशकः उलूकश्च । मज्झओ-नापितः । मरुलो-भूतम् पिशाचादि । मज्झिमगडं-उदरम् । मलओ-गिर्येकदेश उपवन च । मज्झतिअं-मध्यं दिनम् । मलवट्टी-तरुणी। मटूहिअं-परिणीताया: कोप: कलुषमशुचि चेति । मलहरो-तुमुलः। मट्टी-शृगविहीनः । मल्हणं-लीला । मट्ठो-अवसः । मल्लाणी-मातुलानी। मडो-आरामः। मल्लयं-अनुरभेदः शराव कुसुम्मरक्त चषकश्च । मांडआ-समाहता। मलिअं-लघुक्षेत्रं कुण्ड च । मडफरो-गर्व । मलो-स्वेदः । मडवोज्झा-शिविका । मलंपिओ-गर्वी। मडहरो-गवः। मसिणं-रम्यम् । अल्प० देश्य० ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316