Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 1
________________ न लडार વાલા ભવન महावाह थ popopoppocopox ॥ णमोऽत्यु णं समणस्स भगवओ महावीरस्स || श्रेष्ठि- देवचन्द्रलालभाई- जैन- पुस्तकोद्धारे ग्रन्थाङ्कः १२६ ॥ आगमवाचनादातृ-बहुश्रुत युगप्रधान सदृश-देवसुरतपागच्छ समाचारीसंरक्षणकटिबद्ध-श्रेष्ठिदेवचन्द्रलालभाईजैन पुस्तकोद्धार - श्री जैनानन्दपुस्तकालयाद्यनेक संस्था संस्थापक अनेकग्रंथप्रणेतृ श्रीवर्धमान जैनागममंदिर ( सिद्धक्षेत्र) श्रीवर्धमान जैनताम्रपत्रा गममंदिर (सूर्यपुर) संस्थापक आगमोद्धारक ध्यानस्थ स्वर्गत ¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤.00000 आचार्यश्री आनन्दसागरसूरिसङ्कङ्कलितः - अल्पपरिचित सैद्धान्तिक - शब्दकोषः पञ्चमभागः (परिशिष्टद्वयोपेतः शतो हपर्यन्तः ) सम्पादकी— आगमोद्धारक - आचार्यश्री आनन्दसागर सूरीश्वर शिशुपं० कंचनसागर - प्रमोदसागरौ । Jain Education International प्रकाशकः-१ - श्रेष्ठि- देवचन्द्रलालभाई - जैनपुस्तकोद्धार प्रथम संस्करणम् ] कार्यवाहक :चोकसी मोतीचन्दमगनभाई । वीराः २५०५ । विक्रमाब्दः २०३५ । शकाब्द- १८९९ । निष्क्रयः - सार्धषोडदशकम् docxccccccccccccccccxxd क्रिष्टादः १९७९ For Private & Personal Use Only ¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤ [ प्रतयः ५०० www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 316