Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ णमोत्थुणं समणस्स भगवो महावीरस्स गुणैकगेहं भविकाजबोध-दिवाकरं शासननायकं च । श्रीवीरदेवं प्रणमामि चन्द्र-कीर्ति सुरेन्द्राय॑ममोहमायम् ॥१॥ इह हि प्रस्फुर्जत्सद्भक्तिसम्भृतहृदयावनम्रसकलसुरासुरमनुजपतिनिकरसंसेव्यमानक्रमकमलेन समवाप्तामलकवल्यालोकावलोकितजगत्त्रयेणापश्चिमतीर्थपतिना समलङ्कृत्य विबुधवरनिर्मितयोजनप्रमितसमवसरणं दत्ताऽनादिकालीनमोहनीयादिलिम्लुचव्रजप्रणाशिनी धर्मदेशना श्रुत्वा यां विनिर्गतमनःशंसयैः श्रीइन्द्रभूतिप्रभृतिद्विजवरैराददे संयममार्गम् । प्रव्रज्यास्वीकृतेरनन्तरं प्रदक्षिणात्रयं कृत्वा सनमस्कारं सप्रश्नयं "भगवन् किं तत्त्वमिति प्रश्नीकृतस्तैर्हरिलाच्छनलाच्छिततनुभंगवान् विनयावनतेभ्यस्तेभ्यः "उप्पन्नेइ वा" "विगमेइ वा" "धुवेइ वा” इति पदत्रयं समर्पित. वान् जिननायकाननकमलादवाप्तपदत्रयरिन्द्रभूतिप्रभृतिभिः बीजबुद्धिसमलङ्कृतः विनिर्मिता 'द्वादशाङ्गी' परमसुभगजिनशासनतत्त्वरूपा। ततश्च भक्तिभरावनम्राणां तेषां शिरस्सु दिव्यवासनिःक्षेपपुरस्सरं तेभ्यस्तीर्थमनुज्ञापयता जगत्पतिना चतुःज्ञानपरिकलितास्ते 'गणधरपदे प्रतिष्ठापिताः' ततो तद्रचना च सर्वसम्मताऽभवत् विनयादिमर्यादापुरस्सरं गुरुवराणां सुभगनिश्रायां यामधीत्य सुसंयमिनश्चारित्राराधनादिविषये निबद्धकक्षाः समभवन् । किन्तु गच्छतिकालेऽवसर्पिणीकालप्रभावतः क्षयोपशममान्द्यतया दुष्कालप्रभृतिकारणश्च 'श्रीदृष्टिवादान्तर्गतपूर्वसंबन्धिज्ञानं' शनैः शनैः विनष्टं, तथापि तदवशिष्टसदागमसाहित्यं रक्षयितु तत्कालवतिभिः परमाराध्य 'श्रीमज्जिनभद्रगणिक्षमाश्रमणं चतुर्दशशतग्रन्थसौधसूत्रधारायमानभवविरहाङ्कित-'श्रीमद्धरिमद्रसूरिपुरन्दर'-कलिकालसर्वज्ञबिरुद्भुत-'श्रीहेमचन्द्राचार्य'प्रभृति-परमपुरुषैः प्रारब्धः चारुरूपेण सुप्रयत्नः सरलतया जिनसमयसमवबोधार्थ च तदुपरिभाष्यावचूरिचूणिटीकादीन् विरचय्य तत्समयोपलब्धताडपत्रादिषु तत्समयवर्तमानश्रीदेवद्धिगणिक्षमाश्रमणप्रभृतिभिः लेखकः लिखापयित्वा च जिनवर-निगदिताऽगमरक्षायै किल कृतोऽनूनपुरुषार्थः, विहितो महानुपकारश्च, वर्तमानकालीनाऽस्मादृशामुपरि, यदि चेदाऽऽगमज्ञानं नामविष्यत् तदाऽस्माकं श्रेयः कथमभविष्यदिति ? । प्रोत्सर्पद्विषमकालप्रभावतः श्रीमद्वक्रमीयविंशतितमसंवत्सरपूर्वार्धभागेऽस्मिन् श्रीमदागमसत्कप्रतयोऽभवन दुष्प्राप्याः, तदध्ययनमपि स्वल्पतरं च संजातम्, तस्मिन्समये त्रिकालाबाध्यपरमप्रभावि-शासनपुण्यप्रभावतः श्रीमज्जिनशासनगगनदिनमणयः सर्वज्ञप्रणितनि:शेषागममहामाणिक्यरक्षणोधता गीतार्थसार्वभौमा-'श्रीमदानन्दसागरसूरिवृषभा' अनूनोत्साहपरिश्रमपुरस्सरं विविधज्ञानाऽगारतः समवाप्य दुष्प्राप्या अपि श्रीआगमसत्कहस्तलिखितप्रतीन् सदागमसमुद्धरण -रक्षणकचेतसः: 'संशोधितवन्त: श्रीमज्जिनेन्द्राऽऽगमान' । ततश्चाधिकारिमुनिगणेभ्य आगमप्रतयः सुलभाः स्युरागमज्ञानं च सम्यक्तया शभिनोऽवाप्नुयुरिति परमशुभाशयकलितमनसैः परोपकारलीनः श्रीमद्धिरुपदेशप्रदानेन "श्रीआगमोदयसमिति" इत्यभिधां संस्था संस्थाप्य श्रीजिनाऽऽगमान् मुद्रापयितु विहितः सत्प्रयत्नः सफलीभूतः । मुनिवरेभ्यश्च श्रीसूर्यपुरादिषु दत्वाऽऽगमवाचनां विहितः परमोपकार इति । ततोऽपि जैनागमरक्षणकबद्धलक्ष्यः सूरिवरैर्यावच्चिरकालं रक्षणार्थमागमानां 'श्रीमद्विमलाचलोपत्यकायां शीलोत्कीर्णाऽऽगममन्दिरं सूर्यपुरे च ताम्रपत्रोत्कीर्णाऽऽगममन्दिरं च' निर्मापितम् ।। श्रीआगमवाचनाप्रदायकैः सूरिवरैः संभवतः 'श्रीमालवादिप्रदेशेषु' विहरद्भयः श्रीमद्वक्रमीयरस मुनि:ग्रह नभो कलिते संवत्सरे ( षष्ठिवर्षात्पूर्वम् ) जिनाऽऽगमाऽवबोधार्थ "द्विपञ्चाशत्सङ्ख्याका विषयाः' श्रीआगमोदधितः समुद्धृताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 316