Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 81
________________ सत्तकित्ति ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ सत्तिकसत्तया संसारानीतभेदः | आव० ७३० । सत्त्वा:-पृथिव्यप्ते- सत्तवन्नडिसए-सौधर्मकल्पे द्वितीयं बडिसविमानम् । जोवायवः । प्रज्ञा. १०७ । तत्त्वं-धृतिबलम् । बृ. | भग० १९४ । द्वि० २१७ अ । सत्त्वं-वीर्यान्तरायकर्मक्षयोपशमादिजन्य | सत्तवेत्त-वृक्षविशेषः । भग० ८०२ । आत्मपरिणामः । आव० २३६ । सत्त सत्तमिया-सप्त सप्तमानि दिनानि यस्यां सा सप्तसत्तकित्ति-जम्बूभरते आगामिन्यां दशमतीर्थकृत । सम० सप्तमिका । सम. ७० । सप्तसप्तमानि दिनानि यस्या सा सप्तसप्तमिका । ठाणा. ३८७ । सप्तसप्तमिकासत्तग्ग-शक्त्यग्रं-प्रहरणविशेषाग्रम् । जीवा० १०६ । सप्तमिदिनानां सप्तकर्भवति सा । औप० ३१ । सप्तससत्तधरण-निरयावल्यां पञ्चमवर्ग दशममध्ययनम् । निरय. प्तमिका-भिक्षुप्रतिमाविशेषः । अन्त २८ । सप्तसप्त३६ । कादिनानां यस्यां सा-सप्तसप्तकिका । व्य. द्वि० ३४७ सत्सपदिग-सप्तभिः पदैर्व्यवहरतीति सप्तपदिकः । आव. ब। भिक्षुपतिमाविशेषः । व्य० द्वि० ३४६ आ। ९२ । सत्तसत्तिक्कया-अनुद्देशकतयैकसरत्वेन एककाः-अध्ययनसत्तपदिवय-साप्तपदिकवतम् । आव० ६२ । विशेषाः आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, सत्तपन्न-सप्तपर्णः सप्तच्छदः । भग० ३७ । ते च समुदायतः सप्तेतिकृत्वा सप्तकका । ठाणा० ३८७ । सत्तपन्नवण-सप्तच्छदवनम् । ठाणा. २३२ । आचारप्रकल्पे द्वितीय श्रुतस्कम्धस्याष्टमादारम्भ यावच्चतुर्दसत्तभावणा-सत्त्वभावना । आव० २०२ । शममध्ययनम् । प्रश्न. १४५ । सत्तम-सप्तमः-सप्तप्रमाणः सप्तसङ्ख्यः । प्रश्न० १३५ । सत्तहत्था-लोमपक्षीविशेषः । प्रशा० ४९ । सत्तमासिआ-सप्तमा भिक्षुप्रतिमा । सम• २१ । सत्ता-सत्त्वा:-पृथिव्यायेकेन्द्रियः । आचा० ७१ । सत्त्वाःसत्तमासिया-भिक्षुप्रतिमा विशेषः । ज्ञाता०७२ । तिर्यङ्नरामराः । आचा० २५६ । सत्त्वाः-पृथिव्यादयः । सत्तरत्त-सप्तरात्र:-दिनाविनाभाविवादात्रीणां सप्ताहो. ठाणा० १३६ । सत्वाः-पृथिव्यप्तेजोवायुकायिकाः । ज० रात्रः । उत्त० ५३१ । सप्तरात्रं-सप्त दिनानि यावत् । प्र. ५३६ । अप्रच्युतानुत्पन्नस्थिरैकस्वभावा । सूत्र० जं.प्र. २४४ । ४२६ । जाती स्त्रीवचनम् । । प्रज्ञा० २५१ । सत्तरातिदिया-प्रतिमाविशेषः । ज्ञाता० ७२ । सत्तावरी-एसा अणंत जीवा छल्ली । नि० चू. द्वि० सत्तवइ-सप्तवृतिम् । आव० ४०५ । १४१ अ। सत्त्वइय-मारे उ कामेणं जावइएणं कालेणं सत्तपयाई सत्तासुओ-सत्त्वासुकः उत्तरपौरस्त्यो वातविशेषः । आव० बोसक्किज्जति एव इयं कालं, कासं पडिक्खित्ता मारे. ३८६ । यव्वं । बृ. प्र. २९ बा (?) । सत्ताहवद्दल-सप्ताहवर्दल:-सप्ताहमेघः । ओष० १५१ । सत्तघण्ण-सप्तपर्ण:-वृक्षविशेषः । जीवा० २२२ । सप्त-सत्ति-शक्तिः प्रहरणविशेः । आव० ४८७ । शक्ति:पर्णः सप्तच्छदः । ज्ञाता० १६० । सप्तपर्ण:-सप्तच्छदः । त्रिशूलम् । प्रभ० २१ । शक्तिः-प्रहरणविशेषः । दश० अनु० १४३ । २४४ । शक्तिः-शस्त्रविशेषः । आव० ६५१ । शक्ति:सत्तवण्णवण-सप्तच्छदवनम् । ठाणा० २३० । सप्त. त्रिशूलरूपः । प्रश्न०४८ । शक्ति:-त्रिशूलम् । ज० प्र० पर्णवनम् । जीवा० १४५ । २६६ । शक्ति:-प्रहरणविशेषः । जीवा० १०८ । शक्तिः सत्तवदिआ-सप्तपदिका -गुणविषये दृष्टान्तः । आव. शनविशेषः । प्रमा० ६७ । शक्तिः-त्रिशूलम् । औप० सत्तवन्न-सप्तपर्ण:-वृक्षविशेषः । प्रशा० ३२ । सप्तपर्ण:- सत्तिसत्तया-सप्तसजक-आचाराङ्गस्य सप्तदशमतो वृक्षविशेषः । भग.८०३ । त्रयोविंशतितममध्ययनानि । उत्त०६१७ । बाचाराङ्गस्य(१.७८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316