________________
सत्तकित्ति ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सत्तिकसत्तया
संसारानीतभेदः | आव० ७३० । सत्त्वा:-पृथिव्यप्ते- सत्तवन्नडिसए-सौधर्मकल्पे द्वितीयं बडिसविमानम् । जोवायवः । प्रज्ञा. १०७ । तत्त्वं-धृतिबलम् । बृ. | भग० १९४ । द्वि० २१७ अ । सत्त्वं-वीर्यान्तरायकर्मक्षयोपशमादिजन्य | सत्तवेत्त-वृक्षविशेषः । भग० ८०२ । आत्मपरिणामः । आव० २३६ ।
सत्त सत्तमिया-सप्त सप्तमानि दिनानि यस्यां सा सप्तसत्तकित्ति-जम्बूभरते आगामिन्यां दशमतीर्थकृत । सम० सप्तमिका । सम. ७० । सप्तसप्तमानि दिनानि यस्या
सा सप्तसप्तमिका । ठाणा. ३८७ । सप्तसप्तमिकासत्तग्ग-शक्त्यग्रं-प्रहरणविशेषाग्रम् । जीवा० १०६ । सप्तमिदिनानां सप्तकर्भवति सा । औप० ३१ । सप्तससत्तधरण-निरयावल्यां पञ्चमवर्ग दशममध्ययनम् । निरय. प्तमिका-भिक्षुप्रतिमाविशेषः । अन्त २८ । सप्तसप्त३६ ।
कादिनानां यस्यां सा-सप्तसप्तकिका । व्य. द्वि० ३४७ सत्सपदिग-सप्तभिः पदैर्व्यवहरतीति सप्तपदिकः । आव. ब। भिक्षुपतिमाविशेषः । व्य० द्वि० ३४६ आ। ९२ ।
सत्तसत्तिक्कया-अनुद्देशकतयैकसरत्वेन एककाः-अध्ययनसत्तपदिवय-साप्तपदिकवतम् । आव० ६२ ।
विशेषाः आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, सत्तपन्न-सप्तपर्णः सप्तच्छदः । भग० ३७ ।
ते च समुदायतः सप्तेतिकृत्वा सप्तकका । ठाणा० ३८७ । सत्तपन्नवण-सप्तच्छदवनम् । ठाणा. २३२ ।
आचारप्रकल्पे द्वितीय श्रुतस्कम्धस्याष्टमादारम्भ यावच्चतुर्दसत्तभावणा-सत्त्वभावना । आव० २०२ ।
शममध्ययनम् । प्रश्न. १४५ । सत्तम-सप्तमः-सप्तप्रमाणः सप्तसङ्ख्यः । प्रश्न० १३५ । सत्तहत्था-लोमपक्षीविशेषः । प्रशा० ४९ । सत्तमासिआ-सप्तमा भिक्षुप्रतिमा । सम• २१ । सत्ता-सत्त्वा:-पृथिव्यायेकेन्द्रियः । आचा० ७१ । सत्त्वाःसत्तमासिया-भिक्षुप्रतिमा विशेषः । ज्ञाता०७२ । तिर्यङ्नरामराः । आचा० २५६ । सत्त्वाः-पृथिव्यादयः । सत्तरत्त-सप्तरात्र:-दिनाविनाभाविवादात्रीणां सप्ताहो. ठाणा० १३६ । सत्वाः-पृथिव्यप्तेजोवायुकायिकाः । ज० रात्रः । उत्त० ५३१ । सप्तरात्रं-सप्त दिनानि यावत् । प्र. ५३६ । अप्रच्युतानुत्पन्नस्थिरैकस्वभावा । सूत्र० जं.प्र. २४४ ।
४२६ । जाती स्त्रीवचनम् । । प्रज्ञा० २५१ । सत्तरातिदिया-प्रतिमाविशेषः । ज्ञाता० ७२ । सत्तावरी-एसा अणंत जीवा छल्ली । नि० चू. द्वि० सत्तवइ-सप्तवृतिम् । आव० ४०५ ।
१४१ अ। सत्त्वइय-मारे उ कामेणं जावइएणं कालेणं सत्तपयाई सत्तासुओ-सत्त्वासुकः उत्तरपौरस्त्यो वातविशेषः । आव० बोसक्किज्जति एव इयं कालं, कासं पडिक्खित्ता मारे. ३८६ । यव्वं । बृ. प्र. २९ बा (?) ।
सत्ताहवद्दल-सप्ताहवर्दल:-सप्ताहमेघः । ओष० १५१ । सत्तघण्ण-सप्तपर्ण:-वृक्षविशेषः । जीवा० २२२ । सप्त-सत्ति-शक्तिः प्रहरणविशेः । आव० ४८७ । शक्ति:पर्णः सप्तच्छदः । ज्ञाता० १६० । सप्तपर्ण:-सप्तच्छदः । त्रिशूलम् । प्रभ० २१ । शक्तिः-प्रहरणविशेषः । दश० अनु० १४३ ।
२४४ । शक्तिः-शस्त्रविशेषः । आव० ६५१ । शक्ति:सत्तवण्णवण-सप्तच्छदवनम् । ठाणा० २३० । सप्त. त्रिशूलरूपः । प्रश्न०४८ । शक्ति:-त्रिशूलम् । ज० प्र० पर्णवनम् । जीवा० १४५ ।
२६६ । शक्ति:-प्रहरणविशेषः । जीवा० १०८ । शक्तिः सत्तवदिआ-सप्तपदिका -गुणविषये दृष्टान्तः । आव. शनविशेषः । प्रमा० ६७ । शक्तिः-त्रिशूलम् । औप०
सत्तवन्न-सप्तपर्ण:-वृक्षविशेषः । प्रशा० ३२ । सप्तपर्ण:- सत्तिसत्तया-सप्तसजक-आचाराङ्गस्य सप्तदशमतो वृक्षविशेषः । भग.८०३ ।
त्रयोविंशतितममध्ययनानि । उत्त०६१७ । बाचाराङ्गस्य(१.७८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org