________________
सह पट्ट ]
सह पट्ट - सूक्ष्मपट्टः । भव० ५४२ । सहबायर पुढविक्काइया-वणाच ते बादरपृथिवी. कायिकाच, श्लक्ष्णा चासो बादरपृथिवी च सा काय:शबीरं येषां त एव श्लक्ष्णबादरपृथिवी कायिकाः । जीवा० २२ ।
सह मच्छ- मत्स्य विशेषः । पज्ञा० ४३ । मत्स्यविशेषः । जीवा० ३६ ।
सहस व्हिया - प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वादु उर्द्धब्रेण्वपेक्षया स्वष्टमभागत्वात् इलक्षणश्लक्ष्णिका । भग० २७५ । प्राक्तनप्रमाणादष्टगुणत्वा दूध्वं रेण्वपेक्षया स्वष्टमभागवतस्वात् श्लक्ष्णश्वणिका । अनु० १६३ । सहा - लक्ष्क्षणा - चूर्णितकोष्टकल्पा मृदुः पृथिवी तदात्मका जीवा अपि । उत्त० ६८९ । वलवरण: वलक्ष्णपुदुगलस्वन्धनिष्पन्नाः । ज० २० । पलक्ष्णा । आव० ८५५ । श्लक्ष्णपरमाणुस्कन्धनिष्पन्ना । ठाणा० १३१ । श्लक्ष्णा - चूर्णितलोष्टकल्पा मृदुपृथिवी । णीवा २२ । वि० चू० प्र० २४६ अ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५
до
सहाढवीणपृथिवी मृद्वी चूर्णितलोष्टकरूपा पृथिवी । जीवा० १४० । सहावरण्णग-लोमपक्षिविशेषः । जीवा० ४१ । सहस व्हिआ - अनन्तानां व्यावहारिकपरमाणूनां समुद. यसमितिसमागमेन या परिमाणमात्रा गम्यते संका अतिशयेन श्लक्ष्णा वलक्ष्णश्लक्ष्णा संव दलक्षणलक्षिणका । ज० प्र० ९४ ।
Jain Education International
-सतं जए-शतञ्जयः त्रयोदशमदिवसः । सूर्य० १४७ । सतंत - स्वतन्त्रं स्वसिद्धान्तोक्तः प्रकार । वृ० द्वि० १५२
आा ।
सतए - आगामिन्यामुसर्पिण्यां मावि दशमतीर्थं कृ तु पूर्वं भवनाम । सम० १५४ । सतग्धि-शतघ्नी- महती पष्टिः । प्रभ० ८ । सतत उत्सपण्यां मोक्षगामिक। । ठाण! ० ४५७ । सतदुवार - शतद्वारं नगरं विमलवा हुन राजधानी । विपro ९५ । पाण्डुजनपदे नगरम् । ठाणा० ४५८ । सतधरण-उत्सपण्यां भावी दशमकुलकरः । ठाणा० ५१८ । सतपुप्फी - वलयविशेषः । प्रज्ञा० ३३ ।
४७१ ।
सताउ - शतायुर्नाम या शतवारं शोषिताऽपि स्वस्वरूपं न जहाति । जं० प्र० १०० । शतायुः - या शतवारं शोधिताऽपि स्वस्वरूपं व जहाति सा । जीवा० २६५ । सताणितो- वत्थजणवए कोसंबीणगरी, तस्स अधिवो सताणितो । नि० ० तृ० १६ व
सति स्मृतिः- पूर्वानुभूतस्मरणम् । जीवा० १२३ । सति काल-प्रासा भिक्षावेला । ओोघ० १५५ । सरकाल: भिक्षासमयः । बृ० वि० २५६ अ । सतित्थउन्भावण-स्वतीर्थोद्भावना । आव० ५३७ । सतिरं सेच्छा । नि० चु० प्र० २६४ छ । सती-धर्मकथायी नवमवगेऽध्ययनम् । ज्ञाता० २५३ । शोभना स्वकीया वा । व्य० द्वि० ५३ आ । विशिष्टा । नि० ० तृ० १४९ अ ।
सतीते - शक्रेन्द्रस्याग्रमहिषीणां राजधानी । ठाना० २३१ । सतेरा - तृतीया विद्युतकुमार महत्तरिका | ठाणा० १९८ । ज० प्र० ३६१ । धरणस्याग्रमहिषी । ज्ञाता• २५१ । सत्त- सत्त्वं चित्तविशेषः । भग० ४६६ । सस्वं परीषहेषु साधोः सङ्ग्रमादावितरस्य वा । ठाणा० ३४२ । सत्वं
वैक्लव्य कर मध्यवसानकरम् । भग० ४६६ । सत्त्वाः । ज्ञाता ० ६० । सत्वं - आपत्स्ववैक्लव्यकरम ध्यवसानकदम् । ज्ञाता० २११ । सरबं- दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः । अनु. १५८ । सत्त्वं आपस्स्ववै कल्पकरमवध्य. सानकरम् । उत० ५९० । सक्तः - सामान्येनैवासक्तिमानु । उक्त ६३२ । सक्तः- आसक्तः, शक्तो वा समय सम्बद्धो वा । भग० ११२ । सक्त:-बद्धाग्रहः । उत्त० २६७ । सत्वं धर्यम् । बृ प्र० १६७ आ । सत्वं - स्थैर्यम् । बृ० प्र० १८६ अ सम् । उत्त० इक्षुरसादि । आव० ६२४ । सत्त्वंः सत्वं साहबम् । ज० प्र० १५२ । सत्य:- सांसारिक ( १०७७ )
१३५ । सत्तं
|
दश० ५५ ।
[ सत
-
सतपोरग - पर्वगविशेषः । प्रज्ञा० ३३ । वनस्पतिविशेषः । भय० ५०२ ।
सतर- सतरं दधि । ओष० ४८ । वनस्पतिविशेषः । भग० ८०३ ।
सता-सदा-प्रवाहतोऽनाद्यपर्यवसितं कालम् । ठाणा ०
For Private & Personal Use Only
www.jainelibrary.org