________________
समि]
आचार्यश्रोमानन्दसागरसूरिसङ्कलित:
[ सहकरमी
सणिइ-शनः। बाव. ०१७ ।
| सण्णाभूमि-सञ्ज्ञाभूषि:-पुरोषोत्सर्गभूमिः । श्राव० ५७६ । समिच्छर-शनैश्वस-चतुर्थो महामहः । सूर्य. २९४ ।। संज्ञाभूमि:-विहारभूमिः । दश० १।। शनैश्चर:-महाग्रहः । ०प्र०५३४ । चतुर्थो महा ग्रहः । सण्णाभूमी-सशाभूमिः । उत्त. १९२ । सज्ञाभूमिःठाणा ७५ ।
पुरीषोत्सर्गभूमिः । आव० ५७७ । सणिच्छरसंवच्छर-धनेश्वरनिष्पादितः संवत्सरः शनैश्चर । सण्णाय-सज्ञातीयः । बाव. ६४७ । संवत्सरः शनैश्चरसम्भवः । सूर्य. १५३ । शनैश्चर. | सण्णायग-संशातीय:-निजका । आव० ६१०। संवत्सरः । सूर्य. १७२ ।
सण्णि-संज्ञानं संशा-सम्यगशानं तदस्यास्तीति संज्ञीसणिप्पवात
। ठाणा० ८६ । सभ्यम्हष्टिः । नंदी. १९१ । सो-धावकः । ओष. सणिय
। ओष. २०९ । २२ । सञ्शी-श्रावकः । ओघ• ५९ । सण्ण-काइयं । नि० चू० प्र० ११६ अ ।
सणिएलग-संजितः । आव० ३०५ । सण्णक्खर-सञ्ज्ञाक्षर, तत्र सुवन्ह्यो य एता अष्टादश सण्णिगब्भ-गर्भस्थः संज्ञी सजिगभ। पाव. १७६ । लिपयः शास्त्रेषु श्रूयन्ते "हंसोलिपि बादि" तभेदनि सण्णिगास-सन्निकाश:-प्रकाशः | ज. प्र. ५२ । यतमेतद् भेदसम्बन्धसंज्ञाक्षरमक्षराकाररूपम्, तच्च लिपि- सण्णिचिए-सन्निचितः-प्रचयविशेषानिबिडीकृतः । ज०प्र० भेदादेकः । विशे. २५६ ।
९५ सण्णा-संगारेत्यर्थः । नि० चू० प्र० ५५ ५। संज्ञान- सण्णिनाणे-सज्ञिज्ञानं सज्ञो-समनस्कस्तस्य ज्ञानं संज्ञा-सम्यगज्ञानम् । राज० १३३ । संजाणतीति सण्णा, सञिज्ञानं, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणजं पुठवण्हे गोवि दळूण अवरण्हे पुणो पञ्चभिजाणइ, | मेवः । सम. १० । जहा सो चेव एस गोवित्ति । दश. चू० ५४ । सणिवाय-सनिपात:-आगमनम् । ज० प्र० २८० । संज्ञानं संज्ञा-मनोविज्ञानमित्यर्थः । विशे० २७७ । सणिविट-सन्निविष्टं-सन्निवेशं, पाटक: । औप० २ । संज्ञान-संज्ञा-व्यखनावग्रहोत्तरकालभावी मतिविशेषः । सण्णिहि-सन्निधिः, पर्युषित खाद्यादि।। ज० प्र. ११८ । बाव. १८ । अभिलाषो-आत्मपरिणामः । आव ५८०।। सण्णी-सजी। आव० २८६ । सञ्जी-विशिष्टस्मरणादि. सज्ञानं सज्ञा । जीवा० १५ । सज्ञा । आव० ___ रूपमनोविज्ञानमा । जीवा० १७ । वासिष्ठगोत्रे षष्ठो ३६६ । संज्ञान संजा-अवगमः । आचा. १२ । संज्ञा, भेदः । ठाणा० ३६० । सज्ञी-बावकः । ओघ ३ । ज्ञानं, अवबोधः । आचा० १३ । संज्ञानं संज्ञा-अव- दीर्धकालिक्युपदेशेन संज्ञो । आव० २१ । दसणसंपण्णो । ग्रहोत्तरकालभावी मतिविशेष एव । विशे० २२६ । संज्ञानं नि० चू० प्र० ३२५ छ । सावओ सयणा वा अहाभद्दओ। सज्ञा-भूतभवद्भाविभावस्वभावपर्यासोचम् । जीवा नि. चू० प्र. १२६ मा (2)। सज्ञो-श्रावकः । ओघ.
३८ । सज्ञी-श्रावकः । बोध. १०२ । सण्णाइओ-संज्ञायितः । दश. ४४ ।
सह-श्लक्ष्ण:-मृष्टः । जीवा० ३४३ । श्लक्ष्ण, । मोघ. सण्णागनाणोवगत-सन्ति शोभानानि 'नाने' त्यनेकरूपाणि २१६ । ज्ञाता० १६ । श्लष्णो नाम चूर्णितलोष्ठकल्पा शानानि सङ्गत्यापपर्यायधर्माभिरुचित्त्वावबोधारकानि ते- मृदुपृथिवी । प्रशा० २६ । श्लक्ष्णः । पाव. ६२४ । रुपगतः सन्नानाशानोपगतः । उत्त० ४८७ ।
श्लक्ष्णं-श्लष्णपुरस्कन्धनिष्पन्नम् । प्रज्ञा० ५७ । श्लष्ण:सण्णातग-सज्ञातीयः । आय० २८६ । सज्ञातीयः ।। मसूणः स्निग्धः । ज.प्र. २९८ । णानि सूक्ष्मस्कन्ध. थाव, ५७८ ।
निष्कपन्नत्वात् श्लक्ष्णदलनिष्पन्न पटवत् । सम० १३८॥ सण्णातय-सजातीयः । भाव. ३७० ।
सण्हकरणो-लक्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्या सण्णापाणय-सज्ञापानीयम् । आवा० ५१३।
सा पलणकरणी । भग ७६६ । ( १०७६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org