________________
सट्टावं ]
अल्पपरिचितसैवान्तिकसम्बकोषः, भा० ५
[ सणिचारी
दानं सदनुष्ठानचिकीर्षा । मग• ५५. । श्रद्धा-इच्छा ।। मध्येऽवतंसकः । जीवा० ३९१ । राज० ५८ । अदा-इन्छा । भम० ।। श्रद्धा-इच्छा । | सणंदिघोस-दादविधतूर्यनिनादोपेतः । ज० प्र० ३७ । निरय० ३ । सूर्य० ५ ।
सण-सन:-स्वकप्रधानो धाग्यविशेषः । ठाणा. ४०६ । सड्डावं-श्रद्धावानु । आव० ८१५ ।
स्वप्रधाननालो धान्यविशेषः । भग० २७४ । वल्क प्रधानो सटि-श्रद्धा-प्रद्धानम् । मग. ६.। श्रद्धा-अस्याऽस्तीति । वनस्पतिविशेषः । ज्ञाता० १६० । गच्छाविशेषः । प्रज्ञा श्रद्धी-गिही, अण्णतिथि उ वा । नि० चू० प्र. १८३ । ३२ । वनस्पतिविशेषः । भग ८०२ । शणं-स्वकया। श्रद्धावन्तिः । ओघ. ६६ ।।
प्रधाननालो धाग्यविशेषः । ज० प्र० १२४ । शणः । -अविरतसम्यग्दृष्टिका यथामद्रिका व्य. प्र० धाव. १३० । औषधिविशेषः । प्रज्ञा० ३३ । धान्य. २५० ।
विशेषः । उत्त० ६५३ । सड्डियर-अतिश्राद्धः-श्रीगुप्तस्थविरशिष्यो रोहगुप्तामिधः। सणपल्ली-पल्ली विशेषः । व्य. दि. ३१२ अ । आव० ३१८ ।
सणफ-सह नखैः नखरात्मकर्वतंत इति सनखम्। उत्त० सड्डी-शक्ष: । उत्त० १६८ । श्रद्धा-मोक्षमार्योद्यमेच्छा ६६६ । विद्यते यस्यासौ श्रद्धावान् । आचा. १७३ । श्रद्धा- सणकदा-सनखानि-दीर्घनखररिकलितानि पदानि येवो रुचिरस्यास्तोति श्रद्धावान् । उत्त. २५१ । श्रावकः।। ते सनखपदा: श्वादयः । प्रज्ञा० ४५ । नि. चू० प्र० १४७ अ ।
सणफय-सन खपदः नाखर: सिंहादिः । ठाणा. २७३ । सढ-सढः-तदवयवरूपः केशरिस्कन्धसटावद् । मप०६७२।। सनखपदः-दीर्घनखपरिकलितं पदं यस्य स आश्वादिः। शढः-शठस्य मायिनः कर्मत्वात । अधर्मद्वारस्य द्वितीयं
जीवा. ३ः। नाम । प्रभ. २६ । शढं-यत शायन विधम्भार्थ सणबंधण--सनबन्धन-सनपुष्पवृत्तम् । ज्ञाता.६ । वन्दते । ग्लानादिव्यपदेशं वा कृत्वा न सम्यग वन्दते । सणवण-सणवनं-वनविशेषः । आव. १८६ । मग. कृतिकर्मणि विशतितमो दोषः । आव० ५४४ । शढ:संयमयोगेष्वनाहतः । दश० २४७ । शढः । दश० ८९ । तणसत्तरस-शणसप्तदशानि-व्रीहिर्यवो मसूरी गोधूमो चढः-तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमव्यथा दर्श- मुद्गमाषतिलचणकाः अणवः प्रियङ्गुकोद्रवमकुष्टकाः शा. यति । उत्त. २४५ । शढः-वक्राचारः। उत्त० २७४।। लिरालकम् । किञ्चित् शालयकलस्थी शणसप्तदशानि । शाध्ययोगाच्छढ:-विश्वस्तजनवञ्चकः । उत्त० २८० । बृ० प्र० १३६ छ । शढः-मायावी । आव. ५३७ । शढं-अन्त: सद्भावशून्य |सणहपय-सनखपद:-सिंहादिः । प्रश्न १५ । वन्दनम् । बृ० तृ. १२ आ ।
सणायग-स्वजनः । बोध० १९० ।। सढओ-स्तम्बः । बृ० दि० २६८ आ।
सणाहा-सस्वामिका । ज्ञाता० १५० । सणंकुमार-सनत्कुमार - कल्पोपगवैमानिकभेदविशेषः । | सणिचरसंवच्छर-यावता कालेन शनैश्वरो नक्षत्रमेकम. प्रज्ञा० ६६ । सनत्कुमार:-चातुरन्तच प्रवर्ती राजा, प्रथमा थवा द्वादशापि राशीन् भुक्ते स शनैश्चरसंवत्सरः । अन्तकिरियावस्तु । उत्त० ५८२ । सनत्कुमार:-चतुर्थ- ठाणा. १४४ । चक्रवर्ती । सम० १५२ । सनत्कुमारः-नारायणवासुः सणिचारि-शनैश्वारी-मन्दचारी, भारते वर्षे मनुष्यभेदः । देवागमनदेवलोकः । व. १६३ टो० ।
मप० २७६ । सणंकुमारडिसग - सप्तसागरोपमस्थिकदेवविमानम् । सणिचारी-शनैश्वारिणः । १० प्र० ३१३ । शनैश्चारिणःसम. १३ ।
शन:-मन्द मुस्सुकावाभावाचरन्तीत्येवंशीला: । जं. प्र० सणंकुमारावडिसए - सनत्कुमारावतंसकः-सनाकुमारस्य । १२८ ।
( १०७५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org