________________
सज्झायमंगल ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सट्टा
सम्झायमंगल-स्वाध्यायमङ्गलं-स्वाध्याय एव मङ्गलम् । सट्ठाणहाणंतराणं-शीर्षप्रहेलिकापर्यवसानानि तेषां स्वओष. १८४ ।
स्थानाव-पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्तिसम्झायसझाण-स्वाध्याय एव सयानं स्वाध्यायसद् स्थानात् संख्याविशेषलक्षणात गुणनीयादित्यर्थः, स्थानाध्यानम् दश ० २३८ ।
तराणि-स्थानान्तराग्यपि अनन्तस्थानास्यव्यवहितसङ्ख्यासज्झिग-सहवासो । बृ० द्वि० २१५ आ।
विषया गुणाकारनिष्पना येषु तानि स्वस्थानस्थानान्तराणि सझियं
। नि० चू० द्वि० १६६ अ। क्रम व्यवस्थितसङ्ख्यानविशेषा इत्यर्थः, अथवा स्वस्थानानि सज्झिया-सज्झिका-प्रातिवेशिमको । ० तु. १३९ अ ।। च-पूर्वस्थानानि स्थानान्तराणि च-अन्तरस्थानानि स्वस्थासज्झिलग-लघुभ्राता । व्य० प्र० १९४ आ। भ्राता। नस्थानान्तराणि, अथवा स्वस्थानात प्रथमस्थानात् पूर्वा पिण्ड० १०. । सहोदर:-भ्रातरः । बृ० तृ० ५५ अ। ङ्गलक्षणात् स्थानान्तराणि-विवक्षितस्थानानि स्वस्थानमखायो । ओघ० १७२ । भगिनी । पिण्ड० १८ । स्थानान्तराणि । सम० ६१ । सज्झोरुवा-सउझोरूपा । व्य० प्र० १२४ आ । सहाणवट्टी-तिण्णिवारा मासलहुं च उत्थवाराए तमेव माससञ्जातद्वितीयपदः-
। आव० २५६ । गुरु एवं चठलहो चउगुरु छल्लाहुओ छागुरु । नि० सज्वलन-कोधादिभेदवान् । आचा. ११ ।
चू० प्र० २३४ आ। सज्वलनत्व-प्रतिक्षणरोषणत्वम् । अष्टममसमाधिस्थानम्। सट्ठाणसन्निगास-स्व-आत्मीयं स्थान-पर्थवाणामाश्रयः प्रश्न० १४४ ।
स्वस्थानं-पुलाकादेः पुलाकादिरेव तस्य सन्निकर्ष:-संयो. सम्झा - सन्ध्या । ओघ २०२ ।
जनं स्वस्थानसन्निकर्षः । भग० ६०० । सज्ञाक्षर-सज्ञाक्षरं-अक्षराऽऽकारविशेषः, यथा घटिका- सट्ठि-संजमे सेट्ठा जस्स सा सट्ठी । नि० चू०प्र० २००७। संस्थानो धकारः, कुरुण्टिकासंस्थानचकार इत्यादि । सट्ठिआ-पष्टिका:-शालिभेदः । दश० १९३ । आव० २४ ।
सद्विग-पष्टिका: षष्ठयहोरात्रैः परिपच्यमानास्तन्दुला । सभिभूता-विशिष्टावधिज्ञान्यादयः । भग० ७४२ ।
ज० प्र. २४३ । सज्ञास्कन्धः-सज्ञानिमित्तोग्राहणात्मकः प्रत्ययः । सद्वितंत-कापिलीयशास्त्रम् । भग० ११२ । षष्ठितन्त्रसूत्र. २५ ।
सायमतम् । ज्ञाता० १०५ । सट्टती-कडवल्लो । नि० चू० तृ० ५६ अ ।
सडण-शटनं कुष्टादिनाऽङ्ल्यादिः । भग० ४६६ । सट्टियर-बन्धुः । नि० चू० प्र० २४३ अ ।
सडण पडणविद्धंसणधमम्मक-शटनपटनविध्वंसनधर्मका सटुक-सङ्घातवन्तः । व्य० प्र० १६६ आ ।
। उत्त० ३२९ । सट्ठगा सालिभेओ । दश. चू० ६२ ।।
सडसडित-शटितशटितम् । आव०६८० । सट्टाणतर-स्वस्थानं-परमाणोः परमाणुभाव एव, तत्र सडिण-वनस्पतिविशेष: । भग ८०२ । वर्तमानस्य यदग्तरं-चलनस्य व्यवधानं निश्चलस्वमवन-सडिय-शाटितः-वाधिविशेषाच्छोर्णतां गतः । ज्ञाता० लक्षणं सस्वस्थानान्तरम् । भन० ८८६ । सट्टाण-स्वस्थान-यत्रासते बादरपृथिवीकायिकाः पर्याप्ताः सडियपडियं-शटितपटितम् । आव० ३५४ ।
आसीनाश्च वर्णादिविभागेनोदेष्टं शक्यन्ते तस्वस्थानम।। सड-श्राद्धः । औप० ९.। श्रावः । भग ५१९ । प्रज्ञा० ७३ । स्वस्थानम् । ज्ञाता. १६९ । स्वस्थानं- श्राद्धः-तापसविशेषः । निरय० २५ । श्राद:-भद्धा चुल्यवचुल्यादिकम् । पिण्ड० ८६ । सुत्ते णिबद्धं तं । नि० श्रद्धानं यस्मिन् अस्ति स, श्रद्धेयवचनः । ठाणा० १३९ । चू० तु. १४७ छ । मूलवसहग्गामोधरं । नि००० | सडर-आरजालम् । बृ० त० ११७ था। १८३ अ।
| सडा-श्रद्धा-धर्मेच्छा । आचा० २२३ । श्रद्धा-तस्वध. ( १०७४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org