________________
सचितरजो ]
एवंविधं
बृ० प्र० २५८ अ ।
सच्चित्तरजो- सचित्त रजः व्यवहारसमन्विता वातोद्धता श्लक्ष्णलिस्तच्च सचितरजः । व्य० द्वि० २४० । सच्चिलुओ सत्यः । आव० २०३ ।
सच्चोवाए - सत्यावपास सफलसेवम् । ज्ञाता० १३० । सच्छंद - स्वछन्दः - स्वाभिप्राय: । ज्ञाता० १५२ । सच्छंद मई-स्वच्छन्दमतिः-निरगंलबुद्धिरत एवं स्वच्छन्द | सज्जेउं सज्जयितुम् । आव० ८१३ । बिहारी । ज्ञाता २३६ ।
सर्च्छदा आभिग्रहिका । व्य० द्वि० ३२१ आ । स्व- सज्यंतिए-सहाध्यायि । व्य० द्वि० ६८ सज्झलिओ सब्रह्मचारी । वृ० तृ० १३६ आ ।
सज्जो पुढ बी-सज्जपुढ वि-कुमारपृथवी । ज्ञाता० १०५ ।
च्छन्दा- अभिग्रहिका । ब्रु० प्र० २३३ आ । सच्छाया - सती-शोभना छाया यस्याः सा । जीवा ० २६४ । सजीव - कोट्यारोपित प्रत्यश्वः । ज्ञाता० २३७ । सजोगि सहयोग :- कायव्यापारादि मियं स सयोगी । ठाणा० ५० ।
सज्भ - सह्यम् । आव० ४०८ | साध्यं - उपक्रम क्रियाविषयभूतम् । विशे० ८५०१ सद्यः । विशे० ६७१ । सज्झगिरिसिद्धओ - सह्यगिरिसिद्धकः क्रम सिद्धोदाहरणे सिद्धविशेष: । आव ० ४०८ । सज्झभूमी
अल्पपरिचित सैद्धान्तिकशग्वकोषः, मा० ५
षड्विधमपि सच्चित्तद्रव्यकल्पमाचरन्ति ।
सजोगी-सयोगी - अनिरुद्धयोगः मवस्थ केवलिग्रामः, भूना मस्य त्रयोदशमं गुणस्थानम् । आय० ६५० । सङ्घ- वर्तमानः । नि० ० प्र० ५९ अ । षड्जः -शरोष. षट्स्थानजातः, सप्तस्वरे प्रथमः । अनु० १२७ । चभ्यो जातः षड्जः । नाला कण्ठोदतालु जिह्वादस संचितः । ठाणा० ३९३ | सर्ज:- वनस्पतिविशेषः । विशे० ११६९ ।
[ सन्भाय भूमि
सज्जिओ-सज्जित: - निष्पादितः । जीवा० २६८ । सज्जित्था - गिहोत्यर्थः । नि० चू० प्र० ५१ अ । सज्जिय-सज्जितं वितानितम्। प्रश्न० ७६ । सज्जयित्वा । आव० ४२२ । सज्जियाखारसज्जोत्र - कलाविशेषः । ज्ञाता ३८ । सज्जीवकरणं - मृतधात्वादीनां सहज स्वरूपापादनम् । ज० प्र० १३६
। ज्ञाता
१०६
सज्जवलय आतंको शूलम् । नि० चू० द्वि० १४८ छ । सक्खार - सद्यो भस्म । ज्ञाता० १७५ । सङ्खगाम - प्रथमो ग्रामः । ठाणा० ३९३ । सजग्गहणा वट्टमाण कालग्गहणं अभिक्खरगहणं । नि० चू० द्वि० १० अ ।
सखणता - सेवणामाने सजणता । नि० चू० द्वि० ७१
आ ।
सह- सज्जतं सङ्गं कुरुत । ज्ञाता० १४७ । सज्जा - वनस्पतिविशेषः । भग० ८०४ ।
सज्जासंचार - शयनं शय्या तदर्थं संस्तारकः शय्यासंस्तारकः, शय्या - सर्वाङ्गीकी संस्तारक:- अर्धतृतीय हस्तप्रमाणः | आचा ३६६ ।
सज्जिए - सज्जित:- निष्पादितः । ज० प्र० १०५ ।
( अल्प० १३५ )
Jain Education International
| नि० चू तृ० ६० अ सज्भयनिमित्त-स्वाध्यायनिमित्तं प्रतिपृच्छानिमित्तम् व्य० द्वि० ४५ अ ।
1
सज्झाए - कुणविशेषः । प्रज्ञा० ३३ । सज्झाओ- स्वाध्यायः वाचनादिनिवनधनत्वात्सूत्रम् । आव ४४६ । अभ्यन्तरतपसि चतुर्थो भेदः । भग० ६२२ । सज्झादी- सझिका:- प्रतिवेदिमकाः । बृ० तृ० ४९ । सज्झाय - स्वाध्यायः- अनुप्रेक्षणादिः । उत्त० ४३८ । सुष्ठु आ-मर्यादया अधीयत इति स्वाध्यायः षङ्गादि तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगे नाघी ष्वेदमित्येव मुपदेष्टुम् ठा णा० ५७ । स्वाध्यायः - वाचनादिरूपः तस्वचिन्तायो धर्महेतुत्वाद्धः । दश ० २३ । शोभना अध्यायः स्वाध्यायः ॥ आव० ७३१ । स्वाध्यायः - सूत्रपौरुषीलक्षणः । आव ० ५७६ | स्वाध्याय: - अधी गुणनरूपः । प्रश्न० १११ । स्वाध्यायः- नन्द्यादिसूत्र विषयो वाचनादिः । ठाणा० २१३० स्वाध्याय:- शोभनं ब-मर्यादया अध्ययनं श्रुतस्याधिक
मनुसरणं स्वाध्याय: | ठाण० ३४६ ।
|
सज्झाय पोरुसि - स्वाध्यायपौरुषी । भाव० ३१३ । सभायभूमि - स्वाध्यायभूमिः सा चागाढयोगमधिकृत्योस्कर्षतः षण्मासा । व्य० द्वि० ७८ अ ।
( १०७३ )
For Private & Personal Use Only
www.jainelibrary.org