________________
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ सच्चित्तववियकप
१६२ । सद्भयो हितं सत्यं समेंभूतं वा । ज्ञाता० ४६ । सच्चभामा-सत्यमामा-अन्तकृशानां पञ्चमवर्गेऽध्ययनम् । सद्भावसारं संयमो वा। बृ० द्वि० १६२ आ । वाक्क- अन्त. १५. १८।। मंणोरविसंवादिता । बृ० प्र. ३१३ अ । सत्यं-सभ्यर. सच्चभासय-य: सम्यगुपयुज्ह सर्वज्ञमतानुसारेण वस्तु बाद: । औप०६३ । सद्भयो-मुनिभ्यो गुणेभ्यः पदा. प्रतिष्ठान बुध्या भाषते स सत्यभाषक: । प्रा. २६८। पेभ्यो वा हितं सत्यम् । प्रश्न० ११४ । सत्यं-सद्भः सच्चमत-सत्त्वं प्रधानं महंतीवि अवदोए जो आदिगो ताम् । प्रश्न. १२० । सत्यं-षष्ठं पूर्वम् । ठाणा ! भवति सो । नि० चू. तु. ६१ छ । १९९ । संमः कोचं । च आव० ७०५ । सद्भयो सच्चरए-सत्य-अवितथभावणं तस्मिन् रत:-आसक्तः हितं, परमार्थो यथ वस्थितपदार्थनिरूपणं दा मोक्षो वा सत्यरतः । उत्त० ३४५ ।। तदुपरायभूनो वा संयम: सत्यम् । सूत्र० २१४ । सत्यो सच्चवती-दंतपुरणगरे दंतचक्करायस्स भजा । नि• चू० षा संयमः, सन्ना-प्राणिनस्तेभ्यो हितत्वात् । सूत्र. २५५ ।
तृ० १२८ अ। सत्य:-अविसंवादी। उत्त० २८१ । तदादेशनामवित. सच्चवदो-सत्यवती योगसङग्रहे निरपलापदृष्टान्ते दश्तपुरबत्त्वात्। ज्ञाता० १३० । सत्यं-वचनविषयम् ।। नगराधिपतिदन्तचकराज्ञः पत्नी । आव० ६६६ । ज्ञाता. ७)
सच्चविल-मनोवचनकायसत्यवेदी । महाप० । सच्चइ - सत्यकि:-विद्याधरचवर्ती । दश० १०७ । आगा.
| सच्चविती-दन्तपुरनपरे दन्तचक्रराजपत्नी । व्य० प्र० मिन्यां च विशत्या कादशमतीर्थकृत्पूर्वभवनाम । सम० | १०७ । १५४ ।
सच्चसंघ-सत्यसन्धः । आव• ६६१ । सच्चई-सत्यको-प्रधानर्शनवतोऽपि चारित्रेण विनाऽधर. | सच्चसेण-जम्ब्वैरवते। त्रयोदशमतीर्थकृत। सम. १५४। गति गप्तो दृष्टान्तः । आव० ५३२ ।
सच्चसेव-सेवाया: सबलीकरणात सत्यसेवम् । ज्ञाता०४। सच्चग-सत्यका-लौकिकमुशारणम् । उत्त० ११८ । सच्चा-सन्तो-मुनयः सद्भो हिता-इहपरलोकासधकत्वेन सच्चती सत्यक निग्रन्थोपुत्रः । ठाणा० ४५७ ।
मूक्तिगापिका सत्या, यो वा यस्मै हितः स तत्र साधुसच्चतीय-सत्यकि:-वेटकदुहितुर्ब्रह्मचारिण्याः पुत्रः, भावी | रिति सत्यः, सन्तो-मूलोत्तरगुणाः विद्यमान वा तेम्पो बहेश्वरः । आव० ६८६ ।
हिता तेषु साध्वी, वा यथाऽवरियतवस्तुतस्वप्ररूपणेनेति वा, सच्चनेमी-सत्यनेमिः-अन्त कृशानां चतुर्षवर्गस्य नवम- आराधनीत्वाद्वा सत्या । प्रज्ञा० २४७ । सतां हिता ममयनम् । अन्त १४ । सत्यनेमिः-समुद्रविजयस्य सत्त्या, सन्तो मुनयस्तदुपकारिणो, सती-मूलोत्तरगुणातृतीयः सुतः । उत्त० । ४६६ ।
स्तदनुपघातिनी वा सन्तः-प्रदार्था जीवादयः तद्धिता सच्चपरक्कम-सत्य:-अवितथस्तात्त्विकत्वेन परे-भावशत्र. तत्प्रत्यायनफला जनपदसत्यादिभेदा वा सत्या। बाव. बातेशामाकमणं बाकम:-अभिभवो यस्यासौ सत्यपरा. कमः । उत्त० ४४४ ।
सच्चाण-सत्याण: कायोत्सर्गदृष्टान्त पक्षविशेः । बाब. सच्चप्पधाय-मत्य प्रवादं सत्यं संयमो वचनं पा तत्सत्यं ८०। संयम वचनं वा प्रकर्णेग स प्रपचं वदतीति सत्यप्रवा- सच्चामोस-उभयस्वभावा वस्त्वेकदेशप्रत्यायनफला उत्स. दम्, षष्ठापूर्वम् । नंदा० २४१ । सत्यप्रवादः-पूर्व- नमिधादिभेदा सत्या मृषा । माव. १६ । वैशेषः । दश, १३ ।
सच्चित्त-सचित्तवर्जक:-श्रावकस्य सप्तमी प्रतिज्ञा सक्ष सच्चापबायपुत्वं - षष्ठं पूर्वम् यत्र सत्यः-संयमः सत्यं | मासप्रमाणा । आव० ६४६ । बचनं वा सभः सप्रतिपक्षं च प्रोच्यते सत्सत्यप्रवाद- | सच्चिचववियकप्प-सचित्तद्रव्यकल्प:-तद्यथा-प्रवाजनापूर्वम् । सम. २६ ।
मुडापना शिक्षापना-उपस्थापना-संभुञ्जना संवासना .. (२०७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org