________________
सत्तिम
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सत्थपरिना
द्वाविंशतितममध्ययनम् । सम० ४४ ।
उपघातकारी । आचा० १७४ । शस्त्रं-हिंसक वस्तु । सत्तिम-शक्तिमत-शरीरमन्त्रतन्त्रपरिवारादिसामाथ्र्ययुक्तम् ठाणा० ४६२ । सार्थः । माव० ३४८ । शास्त्र शस्त्रं । ठाणा० ३५३ ।
अर्थशास्त्रापि खङ्गादि अक्षेप्यायुधम् । प्रभ. ११६ । सत्तिवण्ण-अजितनाथस्य चैत्यवृक्षम् । सम० १५२ ।
शास्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमारमेति वा शासत्तिवण्णवण-सप्तपर्णव-वनखण्डनाम ज०प्र०३३.। स्त्रम् । आव० ८६ । शास्त्रं-आप्तवचनम् । दश. सत्तिवन- भवणवासीदेवानां द्वितीयं चैत्यवृक्षम् । ठाणा० १२८ । शस्त्रम् । आव. २७३। शस्यन्ते-हिस्यन्तेऽनेन ४८७ ।
प्राणिन इति शस्त्रं उत्सेचनगालन-उपकरणधावनादि सत्ती-शक्ति:-प्रहणविशेषः । भग० ९३ । शक्ति:-शक्ति. स्वकायादि च वर्णाद्यापत्तयो बा पूर्वावस्थाविलक्षण: हेतुत्त्वं, अहिंसायाश्चतुर्थ नाम । प्रभ० ९९ । शक्ति:- शस्त्रम् । आचा० ४६ । शास्त्रं, 'शासुं अनुशिष्टी' प्रवृत्तिः । नंदी० १९० । शक्तिः-शक्तिरुपम् । जीवा० शास्यते शेयमात्मा वाऽनेन अस्मात् अस्मिन्निति वा
शास्त्रम्, शास्यते-कथ्यते तदिति वा शास्त्रम् । विशे. सत्तुंज-शत्रुञ्जयः, मूलगुणप्रत्याख्याने साकेतनगराधिपतिः । ५९१ । सत्थवाहो । नि० चू० तृ. ३६ अ । सर्वसआव० ७१५।
त्वोपकारी पूर्वापराविरोधि सर्वगुणग्रहणफलं शास्त्रम् । सत्तु-शत्रु:-प्रत्यनीकः । राज. ११ । शत्रुः । ठाणा० विशे० ८८२ । शस्त्र-क्षुरिकादिकम् । भग० १२० ।
शिष्यतेऽनेनेति शास्त्रं-श्रुतम् । आव० २६ । शस्त्रंसत्तुअ-शक्तुकः, आचाम्यस्य पोण्णं तृतीयं नाम । आव. क्षुरिकादि । ज्ञाता० ३० । ८५४ ।
सत्थकुसल-शस्त्रेषु शास्त्रेषु वा कुशः शस्त्रकुशला। सत्तए-सक्तवः-भ्रष्टयवक्षोदरूपाः । बृ० आ० २६७ था। शास्त्रकुशला वा । उत्त० ४७५ । सत्तग-सक्तुः यवक्षोदरूपः । पिण्ड० १६८ । ते य जव- सत्थकोस-शस्त्रकोश:-क्षरनखरदनादिभाजनम् । ज्ञाता. विगारो । दश० चू० ८० ।
१८१ । निद्वि०१८ आ(?) । शस्त्रकोष:-नखरदनादिसत्तुसेण-अन्तकृद्दशान्तं तृतीयवर्गस्य षष्ठममध्ययमम् । भाजनम् । विपा. ४।। अन्त० ३ ।
सत्थकोसग-शस्त्रकोषकः । उत्त० २०२ । सत्तुस्सेह-सप्तहस्तोच्छितः । ज्ञाता• ६२ ।
सत्थजाय-शस्त्रजातं-आयुधविशेषः । आचा० ३७६ । सत्त-शत्रुः अगोत्रजः । औप० १२ ।
सत्थपरिणया । ज्ञाता० १०७ । सत्तक्कतय-सप्तककः, आचारप्रकल्पस्य सप्तदशादास्म्य सत्थपरिणा-शस्त्रारिज्ञा-आचाराङ्गस्य प्रथममध्ययनम् । त्रयोविंशतिरस्तानि अध्ययनानि । आव० ६६० 1. उत्त० ६१६ । सत्तेरा-सत्तारा-विदिचकवास्तव्या विद्युत्कुमारीस्वामिनी सत्यपरिणामिय - शस्त्रेण परिणामितं-कृतातिनवपर्याय । आव, १२२ ।
शस्त्रपरिणाथितम् । भग० २१३ । सत्तोपसत्त-सक्तोपसक्तः-सक्तश्च पूर्वमुपसक्तश्च पश्चात् । | सत्यपरिणा-याचाराङ्गे प्रथममध्ययनम् । सम. ४४ । उत्त० ६३२ ।
शस्त्रपरिज्ञा आचारप्रकल्पे प्रथमश्रस्कन्धस्य प्रथममध्यययसत्त्व-जीवः । भग. ११२ ।
नम् । प्रभ. १४५। शस्त्रारिज्ञा-आचारप्रकल्पस्यं प्रथमो सत्त्वपरिग्रह-सस्वपरिगृहीत्वं-साहसोपेतता, त्रयत्रिशत्तम- भेदः । आव० ६६ । वचनातिशय: । सम० ६३ ।
सत्थपरिन्ना-शस्त्रं द्रव्यभावभेदादनेकविध तस्य जीवन। आचा.१०२ । सार्थ:-गणि. शंसनहेतोः परिज्ञा-ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा मपरिमादिभृतपृषभादिसङ्घातः । उत० ६.५ । शस्त्रं- | शस्त्रपरिज्ञा । ठाणा० ४४४ ।
(१०४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org