________________
सत्वर ]
भाचार्यश्रीआनन्दसागरसूरिसङ्कलितः
--
-
-
-
सत्यर-स्रस्तर:-शयनम् । ० १६३ ।
प्रच्छनं, प्रभव्याकरणम् । तत्वा• ६-७ । सिद्ध, प्रतिसत्थवज्झ-शस्त्रवध्यः । ज्ञाता. १९९ ।
ष्ठितम् । दश० ३३ । सत्थवाह-सावंवाहः । भय० ३१६ । सत्यं वाहेति सो। सत्यकि-चारित्रमोहनीयकम्र्मोदयवान् । उत्त० १८५ । नि. चू०प्र० २७० आ। नि. चू० प्र०२३७ बा। केवलसम्यग्दर्शनी व्यक्तिविशेषः । आव. ८.५ । प्रद्वेषे जो वाणिो रातीहि अम्मणुण्णातो सत्यं वाहेति सो। दृष्टान्तः । वाचा. १४६ । सत्यकि:-प्रवाजने दृष्टान्तः । नि० चू० प्र० २०९ आ । सार्थवाहः-सार्थनायकः । नि. चू. द्वि०२८ ब। सत्यकि:-बवलसम्यग्दर्शनी प्रशा० ३३० । शाता० ७६ । सार्थवाहः। प्रभ० ६६ व्यक्तिविशेषः । आव० ००५ । गपंधार्य मेयं परिच्छेद्यं च द्रव्यजातं गृहीत्वा योऽन्यदेशं सत्यको-द्वषतो द्वैपायनेन व्यापादितः । व्य० प्र०१२ । घजति, नृपबहुमतः, प्रसिद्धः, दीनानाथेषु पथि वत्सलः सत्यङ्कारः । भग० २२६ । पथि स सार्थवाहः । अनु०२३ । सार्थवाहक:-सार्थनायकः। सत्यभामा-कृष्णवासुदेवभाया । प्रभ०८८ । ठाणा० ४६३ । सार्थवाहः-यो गणिमादिद्रव्य जातं गृहीत्वा सत्यशुचयाः । आचा० २७१ । लामार्य मन्यदेशं व्रजति, नृपबहुमतः, प्रसिद्धः, पथि सथणिए-मस्तनित:- कुतमन्दमन्दध्वनिः । ज्ञाता. २४ । दीनानाथानां वत्सलः स । जीवा० २५० (१) । सार्थ- सदक्खिणं-सदानम् । ज्ञाता. २२० । वाहः यो गणिमादिक्रयाणकं गृहीत्वा देशान्तरं गच्छन् सदारमंतभेए-स्वदारमन्त्रभेदा - स्वकलविश्वब्धविशिष्टा: सह चारिणापध्वसहायो भवति । जं.प्र. १२२ । वस्थामन्त्रितान्यकथनम्, स्थूलमृषावादविरमणे तृतीयोऽ. सत्था-शास्ता-तीर्थकरः । नि० चू० दि. २७ बा। तिचायः । आव० ८२० । लत्यातीत-शस्त्रातीतं शस्त्रादग्न्यादेखतीतं उत्तीर्णम् । भग० सदारसंतोस-स्वदारसन्तोष: स्वकलत्रसन्तोषः । आव.
८२३ । स्वदारसन्तोष:-बारमीयकखवादन्यत्रेच्छानिवृत्तिः । सत्यातीय-शस्त्रातीतं शस्त्रेण-उदुखलमुशवयन्त्रकादिना ठाणा० २६१ । अतीतमतिकान्तम् । भग० २१३ ।
सदारसंतोसिए-स्वदारैः सन्तोष: स्वदारसन्तोष: स एव सस्थाहपुसो-सार्थवाहपुत्रः । बाव. ११६ ।
स्वदारसन्तोषिकः । स्वदासन्तुष्टिः । उपा. ३ । सत्थियमुह-स्वस्तिकमुखं-स्वस्तिका प्रभापः । सूर्य०७१। सदारा-नागेन्द्रस्य तृतीयानमहिषो । भग०५०४ । सथिलिओ-सार्थकः । आव० ११५ ।
सदावरी-त्रीन्द्रियजीवभेदः । उत्त. ६९५ । सस्थोवाडण-शस्त्रेण - दुरिकादनिा अवपाटन-विदारणं सदाशिवः । उत्त० ८१ । सदाशिवः । ठाणा० २०२। देहस्य पस्मिन् मरणे तत शास्त्रोत्पाटनम् । भव० १२०। सदिव्व-सह दिव्यः सादिय-गन्धर्वनपरादिदिव्यकृतम् । शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं स्वशरीरस्य आव० ७३१ । . पस्मिस्तच्छस्त्रावपाटनम् । ठाणा०६३ । शस्त्रेणाव- लह-शपनं शपति वा असौ शय्यते वा तेन वस्थिति पाटनम् । ज्ञाता० २०२ ।।
शब्दस्तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शमः । पञ्चसत्पुरुषा-किंपुरुषभेदविशेषः । प्रज्ञा० १० ।
ममूखनयः । ठाणा० ३९० । शब्द:-कबहबोलः, महान् सत्य-नानृतं, अपरुषं, अपिशुनं, बनसम्यं अचपलं, अना- शब्दः । बाव. ६५४ । शब्दः तत्स्थान एव व्यापी विलं, अविरलं, असम्भ्रान्त, मधुरं, बमिजातं, असन्दिग्धं, / श्लाघा दश० २१७। शब्द:-शब्दास्यनयः । उत्त० ७७ । हफुटं, औदार्ययुक्तं, अग्राम्यपदार्थाभिव्याहारं, असीमर, | शब्द: साम्प्रतादित्रिभेदः ।।० ७८(?) | शमा आतस्परः ।। बरागद्वेषयुक्तं, सूत्रमार्गानुसारप्रवृत्तायं, अध्यं, अपिजन प्रभ. १९ । शमा । भोप० ५ । शब्द-शब्दशास्त्रा। भावग्रहणसमर्थ, बारमपरानुग्राहक, निरुपणं, देशकालोप- प. प्र. २०० । शब्द:-नयविशेषः । प्रशा. ३२७ । पन्न, जनवर्ष, अच्छाशनप्रशस्तं, पतं, मितं, पाचनं, व्याकरणम् । नि० पु. तु. ३० वा । शम्म! 'भप'
(१०००)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org