________________
सहकरे ]
अल्पपरिचितसैदान्तिकशम्बकोषः, मा० ५
[ सद्धल
आक्रोशे, शपनमा ह्वानम्, बाह्वयतीति, शष्यते वाऽऽहूयते | श्रद्धानशुद्धम् । ठाणा० ३४६ । वस्त्वनेनेति शब्दः । विशे० ९०६ । शब्द:-अदिग्व्यापी । सद्दहणा-श्रदाना-बद्वानशुद्धिः-प्रत्याख्यानशुवधाः प्रथमो ठाणा० ५०३ । शा-अर्द्धदिव्यापी । भग ६७३ ।। भेदः । बाव. ८४७ । शन्द्यसेऽनेनेति शब्द:, भाषात्वेन परिणतः पुद्गलराशिः । | सद्दहति-श्रद्धत्ते-प्रत्येति-प्रीतिविषयीकरोति । ठाणा धाव० १४ । शब्द:-मन्मन भाषितादि । उत्त० ४२७ ।। १७६ । शब्द: शभ्यते-अभिधीयतेऽभिधेयमने नेति शब्दो-वाचको सद्दहमाण-श्रद्दधान: आचित्ततया मण्यमानः । जीवा०४॥ ध्वनिः । ठाणा. १५२ । शब्दः शब्दनमभिधानं शब्द्यते | सद्दहित -द्धितः-सामान्येन प्रतीतः । ठाणा. ३५६ । वा ये न वस्तु स शब्द: । ठाणा १५३ ।
सहहामि-श्रदधे सामाम्येनैवमेवमयमिति । आव० ७६। सहकर- शब्दकर:-रात्री महता शब्देनोल्लापस्वाध्यादिकारको निर्ग्रन्थं प्रवचनमस्तीति प्रतिपद्यते । भग १२ । श्रद्दवे गृहस्थभाषाभाषको वा । प्रभ० १२५ । सप्तदशममस. सामान्यतः । भग. ४६७ । श्रद्दधे-अस्तीत्येवं प्रतिपद्ये । माधिस्थानम् । सम० ३७ । शब्दकर:-य: कलहबोल ज्ञाता० ४७ । करोति, विकालेऽपि महता शब्देनैव वदति वैरात्रिकं वा सहिए-द्धितः । भग. १०१ । गाहस्यभाषां भाषते । षोडशमासमाधिस्थानम् । आव० सद्दहियं-अब्भुवयं । नि० चू• दि० १४७ अ ।
सद्दहे-श्रद्धत्ते । उत्त० ५६६ । सद्दकरणं-शब्दकरणं-उक्तिः । पाव० ४६४ सद्दहेजा श्रद्दधीत-श्रद्धाविषयां कुर्यात् । प्रज्ञा० ३६९ । सद्दणय-शब्द्यते वस्त्वनेनेति शब्दः, तमेव गुगीता | सद्दाइ-शब्द-शब्दद्रव्यम् । मग. २१६ । मुख्यतया यो मम्यते स नयोऽप्युपवारच्छन्दः । अनु० सद्दाउलग-शब्देनाकुलं शब्दाकुलं शन्दाकुलं-बृहज्छन्द, २६५।
तथा महता शब्देनालोच्यति । ठाणा० ४८४ । सद्दणया-शब्दनया:-शब्दप्रधाना नयाः । ठाणा. १५३ । सद्दाउलय-शब्दाकुलं-बृहन्छब्दं यथा भवत्येवमालोचयति, सद्दनया-शब्दप्रधाना नया शब्दनयाः शब्दस मभिरूढवंभूताः |
अगीतार्थान् श्रावयन्त्रित्यर्थः । पालोचने सप्तमो दोषः । शब्देनार्थं गमयन्तीत्यता शदनया उच्यते । अनु. २२४ । भय ६१९ । सहपडियं-शब्दपतितम् । थाव. २९२ ।
सद्दाणुवाए-शब्दानुपातः शब्दोच्चारम् । देशापकाशिके सहवेही-शब्द लक्षीकृत्य विध्यति यः स शब्दवेधी। ज्ञाता. तृतीयोऽतिचारः । आव० ८३४ । २३६ । शब्दवेधी । थाव० ४०० ।
सद्दालपुत्त-सद्दालपुत्रः तत्त्ववक्तव्यताप्रतिबद्धम् । ठाणा सद्दहइ-श्रद्धत्ते-सामान्येनैवमिदमिति । ठाणा. २४७ । ५०९ । महावीरस्य सप्तमश्राद्धः । उपा० १ । सद्दहइत्ता-श्रद्धाय शब्दार्थोभयरुपं सामान्येन प्रतिपद्य । सहावई-शब्दापातिनाम वृत्तवंताढ्यपर्वतः । जं.प्र. उत्त० ५७२ ।
२९५ । शद्धापाती-वृत्तवताढयपर्वतः । ज० प्र० २६६ । सद्दहण-श्रद्धानं-तथेतिप्रत्ययलक्षणः । ठाणा० ३४६ । शब्दापाती-वृत्तवैसाढयः, हैमवतवर्षस्य पर्वतः। जीवा. श्रद्धानं सम्यक्त्वमोहनीयकर्माणूक्षयक्षयोपशमोप)शमसमु- ३२६ । त्यात्मपरिणामरूपं सम्यक्त्वम्, श्रद्धान-सम्यक्त्वं सद्दावाती-शब्दपाती-हेमवते पर्वतः । ठाणा० ७१ । भवत्यारूपातं, तच्च श्रद्दधाति जीवादितत्त्वमनेनेति श्रद्धानं- सदिय-शब्दः-प्रसिद्धः स सञ्जातो यस्य तच्छन्दितः । सम्यक्त्वमोहनीयकर्माणुक्षयक्षयोपशम ोप)शमसमुत्थात्मप. ज्ञाता० ३ । रिणामरूपम् । उत्त० ५६३ ।
सदूल-शार्दूल:-व्याघ्रविशेषः ।प्रश्न० ७ । शार्दूल:-व्याघ्रः। सद्दहणकप्प-सट्ठाणसद्दहंतस्स । नि० चू० तृ. १४६ अ। जीवा० । २७२ । सद्दहणसुद्ध-श्रद्धानेन-तथेतिप्रत्ययसक्षणेन शुद्ध-निरवा सद्धल-सद्धबः भल्लः । प्रभ० २।। (अल्प० १३६)
( १०८१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org