________________
सद्धा
सद्धा-श्रद्धा- प्रवर्द्धमान्संयमस्थान कण्डकरूपा | आचा० २६३ I श्रवा
४३ । श्रद्धा-मनः प्रसादः । रुचिः । आव ० ३४१ । श्राद्ध पितृक्रिया । ज० प्र० १२३ । श्रद्धा-तत्वे सुश्रद्धानमा स्तिक्यं अनुष्ठानेषु वा निजोऽभिलाषः । ठाणा० ४१६ | श्रद्धा-वाञ्छा । उत्त० ३६१ । श्रद्धा - तस्वेषु श्रद्धानमास्तिक्य मित्यर्थः । ठाना० ४१६ | श्रद्धा-भक्तिः, भावना च । आव० ३४१ । श्रद्धा-निजोऽभिलाषः । आव० ७८७ । श्रद्धा श्रवणं प्रति वाञ्छा । सूर्य० २६६ । श्रद्धा-प्रधानगुणस्वीकरण रूपा । दश ० २३८ । श्रद्धा-विशुद्धश्चित्तपरिणामः । बाव० ८३७ । परिणामो । दश ० चू० १२७ । श्रद्धातत्करणाभिलाषरूपा । उत्त• ५७७ । श्रद्धा- तत्सङ्गमा भिलाषः । असम्प्राप्तकामस्य तृतीयो भेदः । दश० १९४ । श्रद्धा अभिखाषः । ज्ञाता० १६५ । सद्धादी - आत्मास्तित्ववादी । नि० चु० द्वि० १० अ । सद्भावप्रतिषेध-सर्वस्मातु सद्भावप्रतिषेधः । ठाणाο
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
आब०
२९० ।
सद्भावोद्भावनं । ठाणा० २९० ॥ सद्य - प्रगुणीभूतः सजः । जीवा० १६३ । सद्योविस्यन्दित-तत्कालनिष्पादितः । जीव० ३५५ । सधूम-सधूमं अङ्गारत्वमप्राप्तं ज्वलदिन्धनम् । पिण्ड ० १७६ । सधूमं निन्दा भोजनम् । पिण्ड० १७५ । सधूमम् । आचा० १३१ ।
Jain Education International
सन-सन सूत्रम् । उत्त० ५७१ । सनखपद-चतुष्पदतियंञ्चे चतुर्थो भेदः । सम० १३५ । सनत्कुमार- विषयविपाके दृष्टान्तः । आचा० १२६ । सनत्कुमारः- कचिद्रोगसम्भवे विनष्टाङ्गे दृष्टान्तः । सूत्र० ८२ । सनत्कुमारः - वर्णात्स्त्वचच्छायातोऽपचीयध्वे दृष्टान्तः । सूत्र० २९४ । सनत्कुमारः - बसात वेदनीये दृष्टान्तः । खाचा० २०६ ।
सनत्कुमारचक्रवत्त । उत्त० ३७६ । सनाइपिड - स्वशातय:- स्वकीयस्वजमास्तै निजक इति यथे. प्सितो यः स्निग्धमधुरादिवराहारो दीयते सः स्वज्ञाति'पिण्डः । उस० ४३६ ।
सन्तः - प्राणिनः पदार्था मुनयो था । ठावा ४९० ।
[ सन्ना !
सन्त:- मुनय:- पदार्था वा । प्रज्ञा० ३१८ । सम्त:मुनय:- मूलोतरगुणाः विद्यमानाश्च । प्रज्ञा० २४७ । सन्तः मुनयो गुणः पदार्था वा । आव० ७६० । सन्दमाणिया- पुरुषप्रमाणो जम्पानविशेषः । जीवro २.२ ।
सन्दशकं । ठाणा ० ४०२ । सन्देशकः । आव० ८३५ ।
सन्द्रावो - द्रव्यसमूहः । नि० चू० प्र० २१ अ । सन्धुक्षणसमम् । नंदी० १६४ । सन्ध्या सन्ध्याकालः - नीलाद्यभ्र परिणतिरूपा I २८३ ।
जीवा ०
सन्ध्याराग - वैश्रसिकराएः । आव० ३८७ । सन्ध्याविरागः - सन्ध्यारूपो विरूद्धस्तिमिररूपत्वाद्रागः । जीवा० २६६ ।
सन्न सुत्त-सञ्ज्ञासूत्रम् । बृ० प्र० २०१ अ । सन्नहनी - सन्नद्धाः - कृतवन्नाहाः । प्रश्न० ४७ । सन्नहिया-प्रतिहार्यम् । व्य० द्वि० २५९ । सन्ना-सञ्ज्ञान-सञ्ज्ञा-विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसा वा । आचा० १४५ | संज्ञा - चैतन्यम् ठाणा २७७ । सञ्ज्ञानं सञ्ज्ञा-व्यञ्जनावग्रहोंत्तरकालभावी मतिविशेषः, आहारभयाद्युपाधिका वा चेतना सञ्ज्ञा, अभिधानं वा सज्ञेति । ठाणा० २१ । सन्ना:- विषण्णा निमग्नाः । आचा० ११३ । सञ्ज्ञा-ईहापोहविमशंरूपा । सूत्र ३६७ । सञ्ज्ञा - परिभाषिकी । दश० ६६ | संज्ञा - अर्था वग्रहरूपं ज्ञानम् । भग० ५६ । सज्ञानं सञ्ज्ञा - पूर्वोपच धेऽर्थे तदुत्तरकाळपर्यालोचना । सूत्र० ३६८ । सञ्ज्ञानं सञ्ज्ञा-बाभोय इत्यर्थः, मनोविज्ञानमित्यन्ये सापडे वा ( १०८२ )
सन्न -निमग्नः । उत्त० २६१ । सन्नः - सुन्नकः खिन्नः ॥ प्रश्न० ६२ । सञ्ज्ञा । बाव० ४१८ | संज्ञानं संज्ञाअनुस्मरणं इदं तदिति ज्ञानम् । दश० १२५ । सन्नद्ध - सन्नद्धः सविहतिकया कृतसप्ताहः । भग० १९३ । सन्नद्धः- कृतसन्नाहः । ज्ञाता० २२१ । सन्नद्धः- सन्नहन्यादिना कृतसन्नाहः । प्रभ० ४७ । सन्नद्धः | आव० ३४४ । शरीरारोपणात् सत्रद्धः । राज० ११५ । सन्नवणा । ज्ञाता० ४९, १०१ ।
For Private & Personal Use Only
www.jainelibrary.org