________________
सन्नाइ
अल्पपरिचितसैद्धान्तिकशम्बकोषः, मा० ५
[ सनिवेशन
आहाराद्यर्थी जीवोऽनयेति सता वेदनायमोहनीयोदयाश्रया । सनिनाय-सनिनाद:-सबा इत्यादिषु समो भृशार्थस्यापि ज्ञानदर्शनावरणक्षयोपशमाश्रया व विचित्रा माहारादिप्राप्तये दर्शनादतिगाढध्वनी । उत्त० ४६० । क्रिय वेयर्थः । ठाणा ५०५ । सज्ञा-पुरीषोत्सर्ज- सन्निपातन-उत्तदर्थाभिधायकतया सानत्येन घटनाकरम् । बुद्धिः । ओप० १९७ । सज्मा-व्यावहारिकार्थावग्रहरुपा (?) । मतिः। भग० ७६३ । सज्ञान-सज्ञा -व्यञ्जनावग्रहोत्तर-- सन्निभूय-सज्ञिाञ्चेन्द्रियः सन् भूतः नारकत्वं गतः कालभावी मतिविशेषः । नंदी०१७ 1 देवादोनो यथा३- सजिभूतः प्रजा० ३३४ जिमा उत्पन्नः सन्जिभूतः। वत्परिज्ञानम् । वृ० द्वि० ५१ था । सजानं सज्ञा- प्रज्ञा० ५५७ । सब्जीभूता:-सज्जा-मिध्यादर्शनं तदन्ता भूतभवद्भाविभावस्वभावपर्यालोचनम्, सज्ञायते सम्यक सञ्जिन: सजनो भूताः सज्ञिस्बे मताः संज्ञोभूताः । भग परिच्छिद्यते पूर्वोपलब्धो वर्तमानो भावी च पदार्थों यया १२ । सज्ज्ञीभूतः पर्याप्तको भूतः । भग० ४२ । सशासा वा, विशिष्टा मनोवृत्तिरिति । प्रज्ञा० ५३३ । सज्ञा- सम्परमर्शनं सा यस्यास्तीति सज्ञो, स भूतः-यातःसम्यग्दर्शनम् । भग० ४२ । सज्ञानं सज्ञा-आभोग
सज्ञित्वं प्राप्त इति सज्ञिभूतः । प्रज्ञा० ३३४ ।। इत्यर्थः, मनोविज्ञानमित्यन्ये, सज्ञायते वाऽनयेति सज्ञा-सन्निय-सज्ञिः सङ्केतितः । उत्त. ९८ । वेदनीयमोहनीयोदयाश्रया शानदर्शनावरणक्षयोपशमाश्रया ! सन्निर-सन्निर-पत्रशाकम् । दश०१७६ । च विचित्राहारादिप्राप्तये क्रियेव । मा. ३१४ । सज्जा- सन्निरुद्ध-सन्नरुद्ध -अत्यन्तसंक्षिप्तः संक्षिप्तः । उत्त० प्रज्ञापनाया अष्टमं पदम् । प्रभ० ६ । सज्ञा-पुरीषम्। २८३ । पिण्ड० ८३ । सज्ञा-अन्तःकरणवृतिः । सूत्र. १२६ । सन्नि रोह-सन्निरोधः एकस्थानोपवेशनम् । बृ• तृ. ७ सज्ज्ञा-सम्यग्दर्शनम् । प्रज्ञा० ३३४ । सञ्जा-सज्ञानं,
आ। थाभोगः, सञ्जायतेऽनयाऽयं वीवो वेति, उभयत्रापि सन्निवाइए-सन्निपातो-मेलकस्तेन निवृत्तः सक्षिपातिकः। वेदनीयमोहीदयाश्रिता ज्ञानावरणदर्शनावरणक्षयोपशम. ठाणा० ३७८ । सन्निरात:-औदयिकादिभावना तयादिश्रिता च विचित्राऽऽहारादि प्राप्ति किया। प्रज्ञा० २२२।। संयोगस्तेन निवृत्तः सानिपातिकः । भग० ६४६ । सन्नाइ-स्वज्ञाति:-अत्यन्तसुहृत् । उत्त० १३० । सन्निपातः-पूर्णिमानक्षत्रात अमावास्यायाम मावास्यान. सन्नाखंध-सज्ञास्कम्पः-सज्ञानिमित्तोझाहणात्मकः । क्षत्राच्च पूर्णिमामा नक्षत्रस्य नियमेन सम्बन्धः । जं. प्रभ० ३१
प्र.१३। सन्निरात:-अमावास्यापौर्णमासी । सूर्य० ९ सन्नाड-सञ्ज्ञाकुलः । आव० ३७० ।
सन्निवातिते-सन्निपात:-संयोगो द्वयोस्त्रयाणां वा पातो सहाभूमि-सञ्ज्ञाभूमिः । आव• २९१ ।
निदानमस्येति वातिकः । ठाणा० २६५ । सन्नायग-सज्ञातकः । आव० ४२२ ।
सन्निवाय-सन्निपातः-संयोपा । सूर्य• ५ । सन्निपात:सन्नायपल्लो-सज्ञातपल्लो स्वज्ञातीयस्थानम् । उत्त० १११।। मेलापकः । सूत्र. ३८६ । सन्निपातः-मेलका । ठाणा. सन्नासिद्धि-सज्ञासिद्धिा-संशासम्बन्धः । दश. ७१ ।। ३७८ । संन्निपातः-अपरारस्थानेम्पो जानानामेका मीनसजाहपट्ट । भग० ३२१ ।
नम् । मग. ४६३ । सन्निपात:-अपरापरस्थानेभ्यो सन्नाहियं-ज्ञाता० २१७ ।
जनानामेकत्र मीलनम् । औप० ५७ । सन्नि-सनी-श्रावकः । बृ० द्वि० ५१ था ।
सन्निवास । सूत्र० ३०९ । सन्निकास-सन्निकाशं-सदृशम् । ज्ञाता. २२२ । सन्निकाश:- | सन्निविट्ठ-सन्निवेसः पाटकः । राज० २। प्रकाशः । जीवा० २०७ । सन्निकाशः-समप्रभम् ।। सन्निवेश-नगरम् । प्रभ. ५९ । तथाविधप्राकृतलोकजीवा० २५. ।
निवासः । व्य. प्र. १६८ अ । सन्निधापनी-मुद्राविशेषः । जं० प्र० ११ ।
सन्निवेशन-सनिविष्टं पाटकः । ओप० २ । ( १०८३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org