________________
सत्रिवेस ]
आचार्यश्रीबानम्बसामरसूरिसङ्कलित:
[सपडिच्छगपडिच्छगो
सन्निवेस-सन्निवेश:-यात्रासमागतजनावासो जनसमागमो | संवतवर्गः । श्राव० १२० । स्वाक्षः-साधुसाध्वोवर्गः ।
वा । आचा. २८५ । सन्नवेश:-यत्र प्रभूतानां भाण्डानां । वृ. प्र. २१५ । स्वपक्ष:-पावस्थादिवर्गः । ६० प्रवेशः । आचा. ३२६ । स'नवेश-स्थानम् । बाचा. तृ० ५ बा । सञ्जता । नि० चू० प्र० २२७ बा । २३४ । सन्निवेश:-घोषादिः । अनु. १४२ । संनिवेश:- स्वपक्ष:-संयतः । ६० द्वि० ११४ । सावगादि । नि. यत्र प्रभूतानां माण्डानां प्रवेशः स । ठाणा. २९४ । चू० प्र०९ मा । स्वपक्षः । पिण्ड ६७ । सपक्षसभिवेश:-घोषप्रभृतिः । गोप० ७४ । सन्निवेस:-कटका. समाना: पक्षाः पूर्वापरदक्षिणोत्तररूपा: पार्वा यस्मिन् दीनामावासः । ज्ञाता. १४० । भग. ६१२ । सन्नि दूरमुत्पतने तत् सपक्षम् । जीवा० ३९ । वेश:-नयाविषप्राकृतलोकनिवासः । राज. १४ । सपक्खजयणा । नि० चू० तृ. १२ बा । सन्निवेसवाह-। भग. १९९ ।
सपक्खि-पक्षाणां-दक्षिणवामादिपाश्र्वानां सहशता समता सन्निसन्न-सङ्गततया निषण्णः, सुखासीन इत्यर्थः । भग सपक्षमित्यव्ययीभावस्तेन समपाश्वतया समानोत्यर्थः । ३२४ ।
ठाणा० १२५ । सपाना: पक्षा:-पार्श दिशो यस्मिन् सन्निहिकाडं-सन्निधीकर्तु-सञ्चयोकर्तुम् । प्रभ० १५३ । । तत्सरक्षं, सहशा. पवैरिति सपक्षमित्यव्ययीभावो वेति । सन्निहि-घृतगुडादिस्थापनम् । भग० २०० । सन्निधीयते । ठाणा. २५१ । समाः सर्वे पक्षा:-पाः पूर्वापरदक्षिनरकदिष्वात्माऽनयेति सन्निधिः । दश. १९८। सन्निधि:- णोत्तरा यत्र स्थाने तत्सपक्षम् । भय० १६७ । सपक्षंसम्यग-एकोभावेन निधीयते-निक्षिप्यतेऽनेनाऽऽत्मा नरका- समान दिग् । भग० ५७६ । समानाः पक्षा-पूर्वापरद. दिग्विति । सन्निधिः-प्रातरिदं भवष्यतीत्याभिसन्धितोऽ. क्षिणोत्तररूपाः पार्धा यस्मिन दूरमुत्पतने तत् सपक्षम् । तिरिक्ताशनादिस्थापनम् । उत्त०२६९ ।
प्रज्ञा० १०५ । स्वपक्षम् । अन्त० २१ । सह पक्षरिति संन्निहित-अप्रोषितः । विश. १०६५ ।
सपक्षं सर्वेषु पक्षेषु पूर्वापरदक्षिणोत्तररूपेष्वित्यर्थः । सूर्य घ-संनिहितं-सानिध्यम् । भग ६५३ ।
२६. । सन्निहियपाडिहेर-सन्निहितप्रातिहार्यः । आव० ६२ । सपगास-सप्रकाशं सूत्रस्पशिकनियुक्तिसहितम् । ६० दि० सन्निडिया-सन्निहिता देवताऽधिष्ठिता । आव० ७५८ । १४५ अ । सन्नी-प्रज्ञापनाया एकत्रिंशत्तमं पदम् । प्रज्ञा० ६। सजो-सपञ्च वाय-सप्रत्यपाय-व्याधादिप्रत्यपायबहुलम् । आव० अवधिज्ञानी, जातिस्मरः, सामान्यतो विशिष्टमनः ३८४ । पाटवोपेतो वा । प्रज्ञा० २५३ । सज्ञी विशिष्टाव- सपन्नवाया-सप्रत्यपाया सम्भाव्यमानापाया पिण्ड० १५८ धिज्ञानी। प्रज्ञा० ३०४ । सजिनी । आव० ३५८ । सपच्छाग-सपटलम् । ओप० १७५ ।। सजी-विशिष्टस्मरणादिरूपमनोविज्ञानभाक । प्रज्ञा० सपच्छागा-सड वाहाया निषाद्यया हस्तप्रमाणया भवति । ५३३ । सऊजी-सिद्धपुत्रः । व्य० प्र.२०. अ। सज्ञा- बोध, २१७ । देव गुरुधर्मतत्त्वानां य. वत्परिज्ञानं सा विधते यस्य सः सपजाय-स्वपर्यायः । भग० ३६३ । संज्ञो-श्रावकः । बृ० द्वि० ५१ मा । भावकः । बृ० सपञ्जाया-स्वपर्याया-जे लभइ केवलो से सवन्नमहिनो व सृ. ७८ आ ।
पजबेऽपारी ते तस्स सपज्जाया । अन्यवर्णसंयुक्तो वाऽकारो सन्नीनाण-सज्ञिज्ञान-सम्यग्दृशः स्मृतिरूपमतिभेदात्म- लभतेऽनुभवति ते तस्य स्वपयार्याः । विशे० २६२ । कम् । उत्त० ४५२ ।
सपडाय-सलघुध्वजः । ज० प्र० ३७ । . सन्नोभूय-सज्ञीभूत: पर्याप्तकीभूतः । प्रज्ञा० ३३४ । सपडिच्छग-तेणस्स वा जो पडिच्छति । नि० चू• द्वि. सम्मग्ननासिकः । आचा. १.६ ।
४५ अ। सपक्ख-समानपक्षं-समपार्श्वम् । सम० ५९ । स्वपक्षः- ! सपडिच्छगपडिच्छगो-पडिच्छगस्स जो पुणो अश्नो पहि
(१०८४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org