________________
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५
[ सप्पसुगंधा
सूत्र० ३२५ । सह पूर्वं यस्य येन वा सपूर्व, तथ्य तदपरं च सपूर्वापर:- पूर्वापरसमुदाय: । जीब० २९० । पूर्वापर समुदायः । ज० प्र० ६० सह पूर्वेण यदपरं तत् सपूर्वापरं सङ्ख्यानम् । ज० प्र० ७४ । पूर्वं चापरं च पूर्वापरं सह तद् येन सः सपूर्वापरः । जीवा० १३७ । सह पूर्वेणेति सपूर्व सपूर्व च अपरं च सपूर्वापरं पूर्वापरमीलनम् । सूर्य० २६७ । सपूर्वापरं सङ्ख्यानम् । जीवा० २१५ । तत् स प्रतिदिक् । सपेल्लोप्पेल उपर्युपरि पातम् । प० ७३-३० । सपेहा - स्वप्रेक्षा - स्वेच्छा चक्षुःपक्ष्मनिपातः । भग० १६४ ।
अन्त० २१ ।
अन्त० १४ ।
जीवा ० ३९१ ।
स पडिवक्ख सप्रतिपक्षम् । ठाणा० १८४ । सप्रतिपक्षः- सपेहाए- सम्प्रेक्ष्य पर्यालोच्य । खाचा० १०७ ॥ सम्प्रेक्ष्य, सापवादः । बोध १४७ । सम्यगालोच्य । उत्त० २८१ | सम्प्रेक्षथा - सम्यम् बुद्धघा स्वप्रेक्षया था । उत्त० २६४ ।
स पडिदिसं ]
च्छाति । नि० द्वि० ० ४५ अ । सबडिवि सं स प्रतिदिक-समानविदिक् । भग० ५७६ । समाना:- प्रतिदिशो विदिशो यस्मिंस्तत्स प्रतिदिक् । ठाणा० २५१ । समानाः प्रतिदिशो - विदिशो यत्र तत् संप्रतिदिक् । प्रज्ञा० १०५ । प्रतिदिशां विदिशां सप्रतिदिक् । ठाणा० १२५ । समाः सर्वाः प्रतिदिशो यत्र तत् सप्रतिदिक् । भग० १६७ । सप्रतिदिक् । समान प्रतिक्तिया अत्यर्थमभिमुखादिक् । समानाः प्रतिदियो-विदिशो
यत्र
सपथं पारंचियं । नि० ० प्र० ३९ आा । सपरक्कुमो-जो भिक्यवियारं अनं गामं वा गंतुं समत्यो । सप्तधातु - रसासुग्मांसमेदोऽस्थिमज्जा शुक्रलक्षणः । प्रज्ञा नि० चु० द्वि० ५३ छ ।
सपरिच्छिन्नः - परिवारोपेतः । व्य० द्वि० ८८ । सपरियार - सपरिचाय:- परिचारणासहितः । प्रज्ञा० २४८ । सपर्या पूजा । आव० ६४० ।
सपांसुलिग - सपार्श्वाथी । प्रश्न० ५७ । सपाउया स्वकीयपादुका । भग० ४७९ । सपाहुडिया-ठावणलेवणादिकरणं । नि० चू० प्र० २३० मा । सपिंड रस - सपिण्डस्सं अतीवरसाधिकं खर्जूरादि । पिण्ड० १६८ ।
सविधपलीयं- सपिप्पलीकं व्यपरसंस्कारकद्रव्यसमन्वितम् । सूत्र० ३६६ ।
सपिराभवत्व लब्धिवेशषः । ठाणा ० ३३२ । स. पल्लिय सशिशुः । उक्त० १२१ । सपिल्लय - सह पिसल्लयेन -पिशाचेन वर्त्तत इति सपिसल्लयः । प्रश्न० २५ ।
समुख सरपूज्य:- सन पूजा: । सती वा पूजा यस्य सः । उत्त० २५३ ।
सपुरोहड - प्रायोग्य विचारभूमिकम् । बृ० द्वि० १५१ आ । सवावर - सपूर्वावरं सह पूर्वेण - पूर्वाह्नकर्त्तव्येनापरेण च अपरात्तव्येन पूर्वं यत्क्रियते स्नानादिक तथा परं च यत्क्रियते विलेन भोजनादिकं तेन सह वर्तत इति ।
Jain Education International
२५ ।
सप्तशतार - एतदभिधान नयचक्राध्ययनम् । उत्त० ६८ । सप्प - सर्पः इति यथोऽसावेकदृष्टिर्भवत्येवं गोचारयतेन संयमैकदृष्टिता भवितव्यमित्यर्थ सूचकत्वादिति, अथवा यथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं साधुनाऽप्यनास्वादयता भोक्तव्यमिति साघोहरमानम् । दश० १८ । सर्प:- सर्पप्रधाना विद्या । आव० ३१५ । सप्पएसं सप्रदेश, प्रदेशो निकरः, शुद्धपुगलसमुह्मयः । ६६६ ।
आव
सप्प एसो - नियत देशाभिग्रहः । मर० २० । सपना वग- सर्वक्रीडक: । आव० ५३५ । "सप्पगती - गुंजालिया । नि चु० द्वि० ७० आ ।
सप्पण्यं सप्रणयम् । (?) ।
सत्यभ- सप्रभं स्वरूपतः प्रभावत् । प्रज्ञा० ८७ । सप्रभंस्वरूपतः प्रभावान् । जीवा० १६१ । सभा-त्रयोदशमतो कृशाबिका | सम० १५१ । स्वरूपतः प्रभावती सप्रभा । ज० प्र० २१ । सप्रभा-देवानन्दकत्वादिप्रभावयुक्ताः, अथवा स्वेन आत्मना प्रभावित न परत इति स्वप्रभाः । ठाणा० २३२ । सप्पल र सप्रसरं - अनेकधा स्फारयनु । दश० ४४ । सप्पसुगंधा- बोजरुहावनस्पतिविशेषः । मप० ८०४ । ( १०८५ )
For Private & Personal Use Only
www.jainelibrary.org