Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
थेरकप्पठितो]
अल्पपरिचितसंद्धान्तिकशब्दकोषः, भा० ५, परि०१
[नरवाहण
स्थिरीकरोति । ओष. ६१ ।
| अनुत्त० २। थेरकप्पठिती-स्थविरा:-आचार्यादयी गच्छप्रतिबद्धास्तेषां दुब्भूठआणि-दुष्ट सस्वा उन्दरशलभप्रमुखा ईतयः । जं. कल्पस्थिति: स्थविरकल्पस्थितिः। ठाणा० १६६
प्र० १२५ । थेरा-स्थापयन्ति-दुर्व्यवस्थिथं जन सम्मार्ग स्थिरीकर्वन्तीति दम-अनत्तरोपपातिके द्वितीयवर्गसप्तममध्ययनम्। अनुत्त. स्थविराः । ठाणा० ५१६ । स्थविरा:-आचार्याः। ध्य. २. प्र० २०२ मा ।
दुमसेणं-अनुत्तरोपपातिके द्वितीयवर्गेऽष्टममध्ययनम् । थोवं-स्तोक-अपर्याप्तम् । आचा० १२९ ।
अनुत्त० २ । दंडालातो-गृहोतदण्डः राजा । व्य०.६७ बा। दुवक्खर-यक्षरको दासः । ध्य. द्वि० १६. बा। ईसी-पश्यति-आचरति । आचा. १७५ ।
दूता:-प्रामानुग्राम गच्छन्तः । ६० तृ० १०४ बा । दक्खिणापहयाणं- ।नि० चू० वि० १६६ मा। दूसणा-संसृष्टजलस्याम्फरसता । बृ० तृ० १९४ बा। वगफुसिया-उदकशोकराः । वृ• तृ० १९२ था। देसाभाए-देशमाग:-विभागः । अनुत्त० ६ । दगमट्टो-कदमः । ५० तृ० १६६ आ ।
देसियं-देशितं-सदेवमनुजासुरायां पर्षदि नानाविधनय. वगरए-उदकविन्दुः । वृ० तृ० १९२ था।
प्रमाणरभिहितमू । प्रभ०११३ । दगवारगो-पानीयषटः । बृ० वि०६१ च ।
द्यति-भागिनी । व्य०प्र० ३.६ मा । दरिय-स्फुटितम् । अन्त०७ ।
घण्ण-अनुत्तरोपपातिके तृणीयवर्ग प्रथममध्ययनम् । बल-दल-खणं, तलम् । भष० ६९१ ।
अनुत्त०२। ववववचारि-द्रुतद्रुतगन्तृत्वमसाधिकारणत्वापदसमाधिस्था- धुनुःकण्ठं-रजुवर्गस्य षडगुणस्य ज्यावर्गयुतस्य मूखम् । नम् प्रथमसमाधिस्थानम् । पाव. १५४ ।
तत्त्वा० ३-११ । बविणं-असणादि, तंदुना गेहो गोरसो पच्छयणं । नि. | धन-भद्रासार्यवाहीपुत्रः । अनुत. ३ । चू. प्र. ८९ बा।
धम्मसासण-धर्मशासनं-धर्माशा । दश• २७७ । बव्य-पर्यायो-प्रति-पच्छति तस्तानु पर्यायान ब्रूयते | धर्मवेगं-तगरायाचार्ययस्य शिष्यः । व्य०प्र० ३१७१।
वा तैस्तेः-पर्यायद्रो-िसन्तायी अवयवो विकारो वा | धारिणोदेवी-बणिकराजराज्ञी । अनुत्त० १। वर्णादिगुणाना पा द्राक-समूह इति द्रव्यम् । गणा. | नंवणवण-रंवतकपर्वते उद्यानम् । अन्त० १,१८ । १०२।
नंदमती-अन्तकृद्दशानां सप्तमवर्गस्य द्वितीयमध्ययनम् । बह-हृदः नचादिषु निम्नतरप्रदेशवक्षणः । भग० ३०३। अन्त २५ । हृदः-पोण्डरिकादिः । नंदी. २२८ ।
नंबसेणिया-अन्तकृद्दशानां सप्तमवर्गस्य चतुर्थमध्यय. वंत-दन्त:-मनाग्ग्रहितशिक्षः। ०३० २६५ ।
नम् । अन्त० २५ । वाएमि-दर्शयामि । बाव०९५ ।
नंदा-अन्तकृद्दशाना सप्तमवर्गस्य प्रथममध्ययनम् । अन्त. हानप्रायश्चित्तं-बाखोचनाविधिः । व्य.०१था। | वासचेडी
। नंदी. १६.1 नंदोत्तर-अन्तकद्दशानां सप्तमवर्गस्य तृतीयमध्ययनम् । वाहिणपञ्चत्थिमेल्लं
सूय०२।। अन्त० २५ । विय-उदितः (मर०)।
नया:-प्राणका:काएका साधकाः निर्वतका विर्मासका। बोहदंते-अनुत्तरोपपातिके प्रथमवर्ग षष्ठसमध्ययनम् । उपलभका व्यंजका (पर्यायाः)। तत्त्वा० १-३३। अनुत्त० ।।
नर-पूरणार्थ निपातः । वृ० . १६६ मा। बोहसेण-अनुत्तरोपपातिके द्वितीयवर्ग प्रथममध्ययनम् । नरवाहण-भस्यस्थे राया । व्य. प्र. २८० था।
(१२५१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316