Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 275
________________ कुपढो ] कुप्पढो - गृहाचारः, समुदाचारः । कुप्परं - कोलाघातः, समुदाचारी, नर्म चेनि । । कुम्मणं - म्लानार्थम् कुमारी चण्डी । कुमुली - चुल्ली कुररी-पशु । । कुरुकुरिअं - रणरणकः । कुरुचिल्लं-ग्रहणम् । कुरु चिल्लो - कुलीरः । कुरुचचं - अनिष्टम् । कुरुडो - निर्दयो, निपुणश्च । कुरुमाणं - ग्लानः । कुरुलो- पुनरदयनिपुणयो:, कुटिलके । कुलफंक्षणो-कुलकलङ्कः । कुल संत-चुली कुल्लड-चुल्ली लघुभाण्डम् । कुल्लरिओ-कान्दविकः । कुल्लो-ग्रीवा, असमर्थ विच्छापुच्छन । कुल्हो - श्रृगालः । कुसणं-तीमनम् । कुसुंमिलो - पिशुनः । कुसुगणं-कुंकुमम् । कुसुमालिओ - शुभ्यमनाः । कुसुमालो-चौरः । कुहडो- कुब्जः । कुहिअं-लिप्तम् । कुहिणी - कूपरो, स्थ्या च । कुहेडो - गुरेटाख्यो हरितकविशेषः । कूडो-पा कूढो - हृतानुगमणं, हृतस्याजकश्चेति । कूणिअं - ईष मुकुलितम् । कूल - सैन्यस्य पश्चाद्भागः । कूवलं- जघनवसनम् । कुसारो - गर्ताकारः । केआ-रज्जुः । आचार्य श्री आनन्दसागरसूरिसङ्कलित: केआरवाणी- पकाशः । के ऊ· कन्दः । केली असती । कोंडलिआ कीटः श्वावित्संशः प्राणिविशेषः । कोंडिओ-भेदेन ग्रामभोक्ता । Jain Education International । कोंढुल्लू -उलूकः कोइला - काष्ठाङ्गारा: । कोउआ - करीषाग्निः । कोक्का सिअं - विकसितम । कोप्पं अलीफहीतम् । कोपं-स्त्री रहस्यम् । कोभरिअं - आपूरितम् । कोट- नगरम् । कोट्टो द्रोणि । कोट्टो दोहो विभास्खलना च । कोट्टुभं वा । को डल्लो - पिशुनः । 1 कोडु-कार्य को-लेखा कोणो - कृष्णवर्णः, लकुटः । कोण्णो-गृहकोणः । कोत्तलंका - मद्यपरिवेषणभाण्डम् । कोत्थरं - विशानम् । कोत्थलो-कुशूलः । कोप्यो - अपराधः । कोई सर्वा पूर्णिमा | कोलंबो - पिठरम् । कोलम्बो - गृहमित्यभ्ये । कोल्लरो - पिठरम् । कोल्हूओ - इक्षुपीडयन्त्र, शृगालश्च । कोलाहलो - खगरुतम् । कोलिओ - तन्तुवायो, जालकारकुमिपच कोलित्तं उल्मुकम् कोलीरं कुरुविन्दम् । कोलो - ग्रीवा । ( १६ ) For Private & Personal Use Only [ कोलो www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316