Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 287
________________ णिन्वं ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ तण्णायं एण्डुरिआ-भाद्रपदोज्जवलशम्या, कश्चिदुत्सविशेषः। णेलच्छो-षण्डः वृषमः । लिच्छी-कूपतुला। ऐसत्थी-वणिक्सचिवः। सरो-रविः । णोउड्डो-सद्भावः । णाडालो-पट्टवासिता शिरोभूषणभेवः । णोमो-रश्मिः रज्जुः । णोलइआ-चञ्चुः । णोलच्छा-चञ्चुः । णोम्वो-आयुक्तः । णिव्व-ककुदं ब्याजश्च । णिवढो-तग्नः। णिवमि-परिभुक्तम् । णिज्वलिअं-जलधीतं प्रविमःणतं विघटितं च । णिव्वहणं-विवाहः । णिवाणं-दुःखकथनम् । णिन्विटुं-उचितम् । णिवित्तो-सुप्तोत्थितः । णिवूढं -गृहपश्चिमाङ्गनम् । णिन्वूढा- स्तब्ध: । णिवेढो-नग्नः । गिरिसो-अति निर्दयः । णिसत्तो-संतुष्टः । णिसामिअं-श्रुतम् । णि सायं-सुप्तप्रसुप्तम् । णिसुअं-श्रुतम् । णिसुद्ध-पातितम् । णिस्संको-निभरः । णिस्सरिसं-स्रस्तम् । णिहणं-कूलम् । णिहसो-वल्मीकः । णिहाओ-स्वेदः समूहश्च । णिहुअं-निव्यापार तूष्णीकं सुरतं । णिहुआ-कामिता। णिहुणं-व्यापारः । पिहू-सुरतम् । णोआरणं-बलीघटी। णोरंगी-शिरोऽवगुण्डनम् । णीलकंटी-बाणवृक्षः । णोसंपायं-परिश्रान्तजनपदम् । जोसणिआ-निःश्रेणी। णीसारो-मण्डपः । णोसीमिओ-निर्वासितः । णीहरिअं-शब्दः । पुवष्णो- सुप्तः । तंट पृष्ठम् । तंडं-कविकासालकं स्वरोविहीनं स्वराधिकं चेति । तंतडी-करम्बः। तंतुक्खोडी-वायकतन्त्रोपकरणम् । तंबकिभी-इन्द्रगोपः। तंबकुसुमो-कुरवकः । तंबटक्कारो-शेफाखिका । तंबा-गोः । तंबिरा-गोधूमेषु कुकुमच्छाया । तंबेही-शेफालिका। तक्करणा-इच्छा। तग्ग-सूत्रम् । तच्छिडं-करालम् । तट्टी-वृतिः । तडमडो-क्षुभितः। तडवडा-आउलिवृक्षः। तणं-उत्पलम् । तरणयमुद्विआ-अगुतीयकम् । तरणरासो-प्रसारितम् । तणवरंडो-उदुपः । तरणसोली-मल्लिका । तरणेसी-तृणप्रकरः। तण्णायं-आद्रम् । ( २८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316