________________
णिन्वं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ तण्णायं
एण्डुरिआ-भाद्रपदोज्जवलशम्या, कश्चिदुत्सविशेषः। णेलच्छो-षण्डः वृषमः । लिच्छी-कूपतुला। ऐसत्थी-वणिक्सचिवः।
सरो-रविः । णोउड्डो-सद्भावः । णाडालो-पट्टवासिता शिरोभूषणभेवः । णोमो-रश्मिः रज्जुः । णोलइआ-चञ्चुः । णोलच्छा-चञ्चुः । णोम्वो-आयुक्तः ।
णिव्व-ककुदं ब्याजश्च । णिवढो-तग्नः। णिवमि-परिभुक्तम् । णिज्वलिअं-जलधीतं प्रविमःणतं विघटितं च । णिव्वहणं-विवाहः । णिवाणं-दुःखकथनम् । णिन्विटुं-उचितम् । णिवित्तो-सुप्तोत्थितः । णिवूढं -गृहपश्चिमाङ्गनम् । णिन्वूढा- स्तब्ध: । णिवेढो-नग्नः । गिरिसो-अति निर्दयः । णिसत्तो-संतुष्टः । णिसामिअं-श्रुतम् । णि सायं-सुप्तप्रसुप्तम् । णिसुअं-श्रुतम् । णिसुद्ध-पातितम् । णिस्संको-निभरः । णिस्सरिसं-स्रस्तम् । णिहणं-कूलम् । णिहसो-वल्मीकः । णिहाओ-स्वेदः समूहश्च । णिहुअं-निव्यापार तूष्णीकं सुरतं । णिहुआ-कामिता। णिहुणं-व्यापारः । पिहू-सुरतम् । णोआरणं-बलीघटी। णोरंगी-शिरोऽवगुण्डनम् । णीलकंटी-बाणवृक्षः । णोसंपायं-परिश्रान्तजनपदम् । जोसणिआ-निःश्रेणी। णीसारो-मण्डपः । णोसीमिओ-निर्वासितः । णीहरिअं-शब्दः । पुवष्णो- सुप्तः ।
तंट पृष्ठम् । तंडं-कविकासालकं स्वरोविहीनं स्वराधिकं चेति । तंतडी-करम्बः। तंतुक्खोडी-वायकतन्त्रोपकरणम् । तंबकिभी-इन्द्रगोपः। तंबकुसुमो-कुरवकः । तंबटक्कारो-शेफाखिका । तंबा-गोः । तंबिरा-गोधूमेषु कुकुमच्छाया । तंबेही-शेफालिका। तक्करणा-इच्छा। तग्ग-सूत्रम् । तच्छिडं-करालम् । तट्टी-वृतिः । तडमडो-क्षुभितः। तडवडा-आउलिवृक्षः। तणं-उत्पलम् । तरणयमुद्विआ-अगुतीयकम् । तरणरासो-प्रसारितम् । तणवरंडो-उदुपः । तरणसोली-मल्लिका । तरणेसी-तृणप्रकरः।
तण्णायं-आद्रम् । ( २८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org