________________
णिअलं
अल्पपरिचितसेवान्तिकशब्दकोषः, भा० ५, परि०२
[णिविद्धो
णिअलं-मूपुरम् । णिआणिा -कुतृणोद्धरणम् । णिआरं-रिपुगृहम् । णिउक्कणो-बायसो मूकश्न । णिउक्को-तूष्णोकः । णिकडो-अनवस्थितः। णिककड-कठिनम् । णिक्खयं-निहतम् । णिक्खसरिओ-मुषितः अपहृतसारः । णिक्खुड-अकम्पम् । णिक्खुरिअं-अदृष्टम् । णिक्खो-चोरः काञ्चनं च । णिगढो धर्मः । णिग्गा-हरिद्रा । णिग्गणं-निर्गतम् । णिग्घटो-कुशलः । णिग्घोरा-निर्दयः । णिच्छुडो-निर्दयः । णिखाओ-उपकारः। णिज्जूहो-तीव्रम् । णिो-सुत्यः । णिखोओ-प्रकरः पुष्वावकरः । णिडोमी-रश्मिः । णिज्झर-जीर्णम् । णिज्झाओ-निर्दयः। णिज्भूरं-निर्दयः इत्यन्ये । गिट्टक-टङ्कच्छिन्नं विषम च । णिठूहिअं-धूस्कृतम् निष्ठचूतम । णिडो-पिशाचः । णिळूहो- स्तब्धः । णिण्णाला-चञ्चुः । णित्ति रडिअं-त्रुटितम् । णित्तिरडी-निरन्तरम् । णिबंधसो-निर्दयः । णिद्धओ-अविभिन्नग्रहः।
|णिद्ध मणं-गुहजलप्रवाहः । णिद्धमाओ-अविभिन्नग्रहः । रिणद्धमो-अविभिन्नगृहः । णिद्धमो-एकमुखयायी। रिगप्पट्ठो-अधिकः । णिप्पिच्छं-ऋजू दृढं च । णिप्फरिसा-निर्दयः । णिप्फेसो-शग्दनिगमः। णिडमग्गं-उद्यानम् । णिभुग्गो-भग्नः । जिमेणं-स्थानम् । णिमेल-तमासम् । णिमेला-धनपालः। णिम्मंसा-चामुण्डा । हिम्मंसू-तरुणः । णिम्मओ-गतः। णिरंगो-शिरोऽवगुण्डनम् । णिरक्को-चोरः स्थितः पृष्ठं च । णिरप्पो-पृष्ठमुद्वेष्टितं । णिराओ-प्रकट ऋजू रिपुश्च । णिरादो-नष्टः । णिराह-निर्दयः । णिरिको-नतः। णिरिअं-अवशेषितम् । णिरुतं-निश्चितम् । णिरुली-मकराकृग्राहः । विक्कयं-अकृतम् । जिलंको-पतग्रहः । णिलेहणं-गृहं जघनं च । णिल्लंको-पतग्रहः । णिल्लसिअं-निर्गतम् । णिवच्छणं-अवतारणम् । णिवहो-समृद्धिः । णिवाओ-स्वेदः ।
णिग्विद्धो-सुप्तोस्थितो निराश उद्धरी नुशंसश्च । ( २७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.