________________
ढंढणो]
আলখাঙ্কুিলিনঃ
[ णिरि
ढंढणी-कपिकच्छूः । ढंढरिओ-कर्दमः । ढंढरो-पिशाच ईया । ढंढलिओ-ग्रामयक्षः । ढंढो-पङ्को निरर्थकन । ढंसयं-अयशः । ढक्कयं-तिमकम् । ढड्डो-भेरी। ढयरो-पिशाच ईया। ढमरं-पिठरमुष्णजलम् । ढिढयं-जलमध्यपतितम् । ढिक्कये-नित्यम् । ढेंका-हर्षः कूपतुला च । ढेको-बलाका । ढंकुगो-मत्कुणः। टॅढिओ--धूपितः । देलो-निर्धनः। ढोंघरो भ्रमणशोषः ।
पडली-कच्छपः । णण्णो-कूपो दुषंनो ज्येष्ठो भ्राता चेति । मत्था-नासारज्जुः । पद्धबवयं-अघूण: निन्दा चेति । णद्धो-आरुठः ।
द्विमओ-दुःखितः । णमसिब-उपयाचितकम् । णलयं-उशीरम् । णलिअं-गृहम् । जल्लयं-कर्दमितं वृत्तिविवरं प्रयोजनं निमित्तं चेति । णवरिअ-सहसा ।
वोद्धरणं-उच्छिष्टम् । जवाउत्तो-ईश्वर: नियोगिसुतः । पटवो-आयुक्तः । णहमुहो-घूकः । णहरी-क्षुरिका । महवल्ली - विद्युत् । गाओ-गबिष्टः । गाउड्डो-सद्भावोऽभिप्रायश्च मनोरथम् । पाउल्लो-गोमानम् । जामोक्कसि-कार्यम् । णारोट्टो-बिलम् कूसारम् । जालंपिअं-आकन्दितम् । जालंबी-कुन्तसः । जाहिदाम-उल्लोचमध्यदाम् । णाहिविच्छेओ-जधनम् । णाहीए-विच्छेयो जघनवाचकम् । गिदिणी-कुदृणोदरणम् । णिअंधणं-वस्त्रम् । णिसणं-वस्त्रम् । णिअक्कलं-वलम् । णिअढी-दम्भः । णिअत्थं-परिहितम् । |णिअयं-रतं शयनीयं शाश्वतं घटश्च । |णिअरिअं-निकरेण स्थितम् ।
गंद-इक्षुपीडनकाण्डं कुहास्यो भाण्डविशेषत्र । गंदओ-भृत्यः। जंदा-गोवाचकः । जंदिरं-सिंहरूतम् । णंदिक्खो-सिंहः। गंदिणी-गोवाचकः । णंदो-गोवाचकः । णहमासयं-जबोद्धवः फलभेदः । णको-घ्राणं मूकश्च । गवखत्तरणेमी-विष्णुः । ञ्चिरो-रमणशीलः। महारो-मस्विनः । णज्झरो-विमलः । णडिओ-वश्चितः। णडुरं-रसं दुदिनं । णड्डरो-भेकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org