________________
टट्टइआ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५; परि० २
[ ढंखरी
टट्टइआ-तिरस्करणी। टप्परओ-करालकर्णः । टमरो-केशचयः। टसरं-विमोटनम् ।
सरोदें-शेखरः । टारो-अधमतुरङ्गः। टिंबरु-तुम्बुसः । टिक्कं-शिरसि स्तबकम् । टिक्कं-तिलकम् । टिग्घरो-स्थविरः । टिप्पो-तिलकम् टुटो-छिन्नकरः। टेंटा-छूतस्थानम् । टेषकरं-स्थलम् । टोक्कणं-मद्यपरािमभाण्डम् । टोलंबो-मधूकः। टोलो-शनमः पिशाच इत्यन्ये ।
डप्फं-सेलास्यमायुधम् । डल्ल-पिटिका । डम्वो-वामकरः। डहरी-अलिञ्जरम् । डहरो-शिशुः । डाअलं-लोचनम् । डाऊ-फलिहंसकवृक्षो गणपतिप्रतिमाविशेषन । डाली-शाखा । डावो-वामकरः । डिडिल्लिअं-स्खलिते हस्ते इति केचित् । डिंडी-सूच्या संघटित्तानि वस्त्रखण्डानि । डिफिअं-जलपतितम् । डिअली-स्थूणा । डिडिल्लिअं-चालिखचितं वस्त्रम् । डिड्डुरो-भेकः । डोणं-अवतीणंम् । डोणोवयं-उपरि । डोरं-कन्दलः । डुगरो-शैलः। डुंघो-उदश्चनविशेषो नामिकेरमयः । डुडुओ-जीणंघण्टः । डुबो-श्वपचः । डोगिलो ताम्बूलमाजनविशेषः ताम्बूलिनीत्येके । डोंगी-स्थासकस्ताम्बूलभाजनविशेषश्च । डोअलं-लोचनम् । डोओ-दारुहस्तः। डोला-शिबिका। डोलिओ-कृष्णसारः। डोलो-लोचनम् ।
ठइओ-उरिक्षप्तत: अवकाशः । ठरिअं-गौरविभूर्वस्थितं च । ठल्लो-निर्धनः । ठविआ-प्रतिमा। ठाणिजो-गौरवितः । ठाणो-मानः । ठिक्क-शिश्नम् । ठिविअं-उध्वं निकट हिक्का च ।
डडं-सच्या संघटितानि वनखण्डानि । उंडओ-रथ्या । डंबरो-धर्मः । डंभिओ-बूत कारः । डबकं दन्तगृहीतम् । डग्गलो-भवनोपरि भूमितवम् । डड्ढाडी-दवमार्गः ।
अल्प० देस्य० ४
ढंकणी-विधानिका । ढंकुणो-मत्कुणः ढंको-वायसः । | ढुंखरी-वीणाभेदः । ( २५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org