________________
जोई ]
जोई - विद्युत् । जोओ- चन्द्रः । जोक्खं मलिनम् । जोग्गा चाटु | जोडं-नक्षत्रम् । जोडिओ-व्याधः ।
-
जोण्णलिआ - जोवारी धान्यम् । जीवो-बिन्दुः स्तोकं च । जोव्वणणोरं-पयः परिणामः । जोन्वणवे अं-वयः परिणामः । जोव्त्रणोवयं-वयः परिणामः । जोहरो - स्वचितः ।
झंकारिअं - प्रवचयनम् ।
।
खरिअं - अवचयनम् भंखरो - शुष्कतरुः खो- तुष्टः ।
भंटलिआ - चङ्क्रमणम् ।
।
डी- निरन्तरवृष्टि: ।
भत्यं गतं नष्टं च ।
कमाल - इन्द्रजालम् ।
झरं को- तृणमयः पुरुषः ।
भरओ- सुवर्णकारः ।
टिअं-प्रहृतम् । झंटी - लघु केशाः । भंडली असती । झंडुओ - पीलुवृक्षः । झंडुली - असती क्रीडा च । कंपणी-पक्ष्मम् ।
पिअं त्रुटितं घटितं च ।
झक्किअं- वचनीयम् । झञ्झरी-स्पर्शपरिहारार्थं चाण्डालादीनां हस्तयष्टिः ।
खिविखरीति ।
झरुओ-मशकः । झलकालिआ झोलिका ।
Jain Education International
झ
आचार्यश्री आनन्दसागरसूरिसङ्कलित :
झला - मृगतृष्णा । भलं किअं- दग्धम् । झलुसिअं - दग्धम् ।
सिअं - पर्यस्तमाक्रुष्टुं च
सुरं - ताम्बूलमर्थश्च ।
सो-टच्छिन्नमयशस्तटस्तटस्यो, दीर्घगम्भीरचेति ।
भाउलं - कर्पासफलम् ।
झाडं- लतागहनम् । कामरो - प्रवयाः ।
कामिअं- दग्धः ।
भारुआ - चोटी ।
झिखिअं - वचनीयम् भिरिडं - जीर्णकूपः ।
भिल्लिरिआ-चीही तृणं मशकश्च । कोण - अङ्ग कीटश्च । भीरा-लज्जा । भुंखो - तृणयाख्यो वाद्यविशेषः ।
झुंझुमु सयं मनोदुःखम् ।
-प्रवाहः ।
- अलीकम् ।
भुती छेदः । झुल्लुरी - गुल्मः । क्रूर-कुटिलम्
"
भूसरिअं अत्यर्थं स्वच्छं च ।
डुओ-कदुकः ।
भेरो-जरघण्टः ।
झोंड लिआ - रासकसदृशी क्रीडा ।
फोटो- अर्धमहिषी ।
कोप्पो चवक्कश्वान्यम् शुष्कचणक शाकम् ।
भोडिओ-व्याधः ।
( २४ )
टंकि अं- प्रसृतम्
टंको स्वाङ्गनं खातं जङ्घा खनित्रं, मित्तिस्मटं चेति । टंबरओ-मारिक: गुरुः ।
टवकारी - अरणिकुसुमम् ।
For Private & Personal Use Only
[ टक्कारी
ट
1
www.jainelibrary.org