________________
छुहि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २
ई जोइसं
छुहिअं-लिसम् । छेडा-शिखा नवमालिका च । छडी-लघुरध्या। छेओ-अन्तो देवरश्न । छेत्तरं-जीणं शूर्पाद्युपकरणम् । छत्तसोवणयं-क्षेत्रे जागरणम् । छेधो-स्थासकश्चौरश्च । छेभओ-स्थासकः । छलओ-छागः । छेलो-अल्पप्रसूना माला । छोइओ दासः । छोभत्थं-अप्रियम् । छोड्भाइत्तो-अस्पृश्या देश्या च । छोन्मो-पिशुनः । छोहो-ससूहो विक्षेपश्च ।
जंकयसुकओ-अल्पसुकृतग्राह्यः । जंगा-गोचरभूमिः । जंघाछेओ-चत्त्वरम् । जंघामो जङ्घालवाचकः । जंघालुओ-जङ्घालवाचकः । जंपण-अकीतिकं च । पिच्छओ-यथादृष्टमभिलषिता । जंबालं-जलनीली शेवाश्चम् । जंबुओ-बेतसवृक्ष: पश्रिमदिक्पालन । जंबुलं-मद्य भाजन मिति सातवाहनः । जबुलो-वानीरः । जभणओ-यथेष्टवक्ता। नभलो-जडः । जंभो-तुषः । जनवरत्ती-दीपालिका । जगडिओ-विद्रावित: कथितः। जगलं-पङ्किला, सुरा, पङ्किम सरकः । जनचदणं-मगुरुः कुङ्कुम च । जच्चा -पुरुषः ।
जच्छंदओ-स्वच्छन्दः । जडि-खचितम् । जणउत्तो-ग्रामप्रधानपुरुषो विश्व । जण्णोहणो-राक्षसः। जण्हं-लघुपिठरं कृष्णम् । जण्हली-नीवी। जयणं-हयसंनाहः । जरंडो-वृद्धः। जवओ-यवाङ्कुरः । जवणं-हमशिखा । जवरओ-यवाङकुरः । जहणसवं-अर्बकम् । जहाजाओ-जडः । जहिमा-विदग्धरचिता गाया। जाई-सुरा। जाऊरो-कपित्थः । जाडो-गुल्मम् । जालडिआ-चन्द्रशाखा । जिग्घिअं-घातम् । जिण्णोमबा- दूर्वा । जोवयमई-मृगाकर्षणहेतुाधमृगी । जुजुरुडो-उपरिग्रहः । जुअलिअं-द्विगुणितम् । जुअलो-तरुणः । जुण्णो-विदग्धः । जुरुमिल्लं-पहनम् । जूबओ-चातकः। जूरुम्मिलयं-गोपालः । जेमणयं-दक्षिणमङ्गम् इत्यादि । जो-र य: किरः । जोआणे-लोचनम्। जोइंगणो-इन्द्रगोपः । जोइओ-खद्योतः । जोइक्खो -दीप: । जोइसं-नक्षत्रम् । २३ )
(
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org