Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 286
________________ णिअलं अल्पपरिचितसेवान्तिकशब्दकोषः, भा० ५, परि०२ [णिविद्धो णिअलं-मूपुरम् । णिआणिा -कुतृणोद्धरणम् । णिआरं-रिपुगृहम् । णिउक्कणो-बायसो मूकश्न । णिउक्को-तूष्णोकः । णिकडो-अनवस्थितः। णिककड-कठिनम् । णिक्खयं-निहतम् । णिक्खसरिओ-मुषितः अपहृतसारः । णिक्खुड-अकम्पम् । णिक्खुरिअं-अदृष्टम् । णिक्खो-चोरः काञ्चनं च । णिगढो धर्मः । णिग्गा-हरिद्रा । णिग्गणं-निर्गतम् । णिग्घटो-कुशलः । णिग्घोरा-निर्दयः । णिच्छुडो-निर्दयः । णिखाओ-उपकारः। णिज्जूहो-तीव्रम् । णिो-सुत्यः । णिखोओ-प्रकरः पुष्वावकरः । णिडोमी-रश्मिः । णिज्झर-जीर्णम् । णिज्झाओ-निर्दयः। णिज्भूरं-निर्दयः इत्यन्ये । गिट्टक-टङ्कच्छिन्नं विषम च । णिठूहिअं-धूस्कृतम् निष्ठचूतम । णिडो-पिशाचः । णिळूहो- स्तब्धः । णिण्णाला-चञ्चुः । णित्ति रडिअं-त्रुटितम् । णित्तिरडी-निरन्तरम् । णिबंधसो-निर्दयः । णिद्धओ-अविभिन्नग्रहः। |णिद्ध मणं-गुहजलप्रवाहः । णिद्धमाओ-अविभिन्नग्रहः । रिणद्धमो-अविभिन्नगृहः । णिद्धमो-एकमुखयायी। रिगप्पट्ठो-अधिकः । णिप्पिच्छं-ऋजू दृढं च । णिप्फरिसा-निर्दयः । णिप्फेसो-शग्दनिगमः। णिडमग्गं-उद्यानम् । णिभुग्गो-भग्नः । जिमेणं-स्थानम् । णिमेल-तमासम् । णिमेला-धनपालः। णिम्मंसा-चामुण्डा । हिम्मंसू-तरुणः । णिम्मओ-गतः। णिरंगो-शिरोऽवगुण्डनम् । णिरक्को-चोरः स्थितः पृष्ठं च । णिरप्पो-पृष्ठमुद्वेष्टितं । णिराओ-प्रकट ऋजू रिपुश्च । णिरादो-नष्टः । णिराह-निर्दयः । णिरिको-नतः। णिरिअं-अवशेषितम् । णिरुतं-निश्चितम् । णिरुली-मकराकृग्राहः । विक्कयं-अकृतम् । जिलंको-पतग्रहः । णिलेहणं-गृहं जघनं च । णिल्लंको-पतग्रहः । णिल्लसिअं-निर्गतम् । णिवच्छणं-अवतारणम् । णिवहो-समृद्धिः । णिवाओ-स्वेदः । णिग्विद्धो-सुप्तोस्थितो निराश उद्धरी नुशंसश्च । ( २७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316