Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 293
________________ पढिसंधी ] पाडलधा - जलहनम् । पडिछंदो-मुखम् । पडिच्छिआ-प्रतिहारी । पच्छिआ - चिरप्रसूता महिषीत्यन्ये । पडिच्छओ - समय: । पडिणिअसणं-रात्रोपरिधेयवस्त्रम् । पडित्थिरो - सदृश: । पडिपिडि प्रवृद्धम् । पंडिरंजिअं- भग्नम् । पडिलग्गलं-वरभीकम् । पडिलग्गलं-वल्भीकम् । पडल्ली - वृत्तिस्तिरस्फरिणी च । पडिवेसो-विक्षेपः । पडसाओ - घघरकण्ठः । पडिसारिअं स्मृतम् । पडिसारी जवनिका । पडिसारो - पटुत: । पडिसिद्धं भीतं भग्नं च । पडित्तो - प्रतिकूलः । पडसूरो - प्रतिकूल: । पडितं प्रतिकूल: । पडत्थी - वृद्धिः । पडित्यो पूर्णः । पडीरो- चोरसमूहः । पड्डी- प्रथम प्रसृता । पडुजुवई - तरुणी । पडुआलिअं - पकृतं ताडितं धारिधं चेति । पडुवइअ - तीक्ष्णः । पडुबत्ती - जवनिका । पड्डुआ - चरणघातः । पडोओ-बालः । पडोहरं - गृहपश्चिमाङ्गणम् । पहुंचा ज्या । वाचार्य श्री आनन्दसागरसू रिसङ्कलित: पाया। पण अत्तिअं - प्रकटितम् । Jain Education International पणओ-पङ्कः । पणमणिआ-स्त्रीषु प्रणय: पहओ - स्तनधारा । पणिआ-करोटिया | पणिअं - प्रकटम् । पत्तट्ठो - बहुशिक्षित: सुंदरा । पत्तपसाइआ - पुलिन्दशिरसि पर्णपुटं । पत्तणं बाणस्य फलं पुङ्खच । पत्त पिसालसं - पुलिन्दशिरसि यत् पर्णपुटम् । पत्थर भल्लिअं - कोलाहलकरणम् । पत्थरिओ- पलव: । पत्थरा चरणघातः । पत्तलं - तीक्ष्णः कृशम् पत्रबहुलम् । पत्तिभिर्द्ध- तीक्ष्णः । पत्ती - पुलिन्दशिरसि यत्पर्ण पुढं तद्वाचकः । पत्थरी-निकरः प्रस्तरश्च । पत्थिओ - शीघ्रः । पत्थीणं - स्थलवस्त्रम् । पहुं- ग्रामस्थानम् । पद्धरं ऋजु । पद्धारो - छिन्नलाङ्गुलः । पवीओ- चातकः । परफाडो - अग्निभेद: । परिफडिअ - प्रतिफलितम् । पप्फुअं - दीर्घ मुडीयभानं च । परफोडिअं-निर्झटितम् । भारो - संघातो गिरिगुहा च । प०मोओ-भोगः । पम्हरो - अपमृत्युः । पहलो- किञ्जल्कः । पम्हारो - अपमृत्युः । - प्रवर्ततः । पयडूणी - द्वाःस्था प्रतिहारी, आकृष्टिराकर्षणम् महिषी, सामान्यतापि विप्रसूतो गृह्यते । पथयं अनिशम् । ( ३४ ) [ पययं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316