________________
पढिसंधी ]
पाडलधा - जलहनम् । पडिछंदो-मुखम् । पडिच्छिआ-प्रतिहारी ।
पच्छिआ - चिरप्रसूता महिषीत्यन्ये ।
पडिच्छओ - समय: । पडिणिअसणं-रात्रोपरिधेयवस्त्रम् ।
पडित्थिरो - सदृश: ।
पडिपिडि प्रवृद्धम् ।
पंडिरंजिअं- भग्नम् ।
पडिलग्गलं-वरभीकम् ।
पडिलग्गलं-वल्भीकम् । पडल्ली - वृत्तिस्तिरस्फरिणी च । पडिवेसो-विक्षेपः ।
पडसाओ - घघरकण्ठः ।
पडिसारिअं स्मृतम् ।
पडिसारी जवनिका ।
पडिसारो - पटुत: । पडिसिद्धं भीतं भग्नं च । पडित्तो - प्रतिकूलः ।
पडसूरो - प्रतिकूल: । पडितं प्रतिकूल: ।
पडत्थी - वृद्धिः ।
पडित्यो पूर्णः ।
पडीरो- चोरसमूहः ।
पड्डी- प्रथम प्रसृता । पडुजुवई - तरुणी ।
पडुआलिअं - पकृतं ताडितं धारिधं चेति ।
पडुवइअ - तीक्ष्णः ।
पडुबत्ती - जवनिका ।
पड्डुआ - चरणघातः ।
पडोओ-बालः ।
पडोहरं - गृहपश्चिमाङ्गणम् ।
पहुंचा ज्या ।
वाचार्य श्री आनन्दसागरसू रिसङ्कलित:
पाया। पण अत्तिअं - प्रकटितम् ।
Jain Education International
पणओ-पङ्कः । पणमणिआ-स्त्रीषु प्रणय:
पहओ - स्तनधारा । पणिआ-करोटिया |
पणिअं - प्रकटम् ।
पत्तट्ठो - बहुशिक्षित: सुंदरा ।
पत्तपसाइआ - पुलिन्दशिरसि पर्णपुटं ।
पत्तणं बाणस्य फलं पुङ्खच ।
पत्त पिसालसं - पुलिन्दशिरसि यत् पर्णपुटम् ।
पत्थर भल्लिअं - कोलाहलकरणम् । पत्थरिओ- पलव: ।
पत्थरा चरणघातः ।
पत्तलं - तीक्ष्णः कृशम् पत्रबहुलम् । पत्तिभिर्द्ध- तीक्ष्णः ।
पत्ती - पुलिन्दशिरसि यत्पर्ण पुढं तद्वाचकः । पत्थरी-निकरः प्रस्तरश्च ।
पत्थिओ - शीघ्रः ।
पत्थीणं - स्थलवस्त्रम् ।
पहुं- ग्रामस्थानम् ।
पद्धरं ऋजु ।
पद्धारो - छिन्नलाङ्गुलः ।
पवीओ- चातकः ।
परफाडो - अग्निभेद: । परिफडिअ - प्रतिफलितम् ।
पप्फुअं - दीर्घ मुडीयभानं च । परफोडिअं-निर्झटितम् ।
भारो - संघातो गिरिगुहा च । प०मोओ-भोगः ।
पम्हरो - अपमृत्युः । पहलो- किञ्जल्कः ।
पम्हारो - अपमृत्युः ।
- प्रवर्ततः ।
पयडूणी - द्वाःस्था प्रतिहारी, आकृष्टिराकर्षणम् महिषी, सामान्यतापि विप्रसूतो गृह्यते ।
पथयं अनिशम् ।
( ३४ )
[ पययं
For Private & Personal Use Only
www.jainelibrary.org